पृष्ठम्:वेदान्तकल्पतरुः.pdf/३५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९४
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.५
 

चेति ।फलेनन्त:करणगत्ज्ञानपरिणामे स्वाभाविझाक्राणकल्पसातिवित्तन्यव्य

तिरेकेण परिणामान्तरापेक्षफलान्तरानुत्यक्तेरित्यर्थः । चैतन्याभिव्यक्तिस्तु

वियद्वस्तुस्वभावाऽनुरोधादेव न झार कात् ।
वियत्संपूगोतेत्यत्ता कुम्भस्यैवं दशा धिया ॥ इति ।

न संविदर्यते ज्ञायते परिणामज्ञानेनेत्यर्थः । स्वत:सिद्धप्रक टतया ज्ञानस्य ग्राह्यत्वमित्यनुषङ्गः । ननु यदि परिणामव्याप्रिव्यतिरेकेण येारविशेषादित्याशङ्कह ग्राह्यो ऽप्यर्थ इति । अर्थ हि स्वविषयान्त:क रणपरिणामस्ररूपायां संविदि सत्यां तटर्थानाभिव्यक्तिकसाविरूपानुभवात् प्रकटे। भवति । । सा तु संवित् केवल स्वरुपानुभवात्स्वप्रतिबिम्बित्तात् प्रकटत्तां प्रतिपद्यते ! एतटुक्तं भवति । सर्वव्यापी सन्नपि स्वरुपानुभवा ऽविदद्यावृत्त त्वान्न भासते स तु निर्मले इव मुकुरतले मुखं भास्वरस्वभावविशेषवदन्त करणे व्यज्यतइति तद्वतिरपि भासुरा संनिहित्ता चेति भवति स्वभा प्रकटा । अर्थस्त्वन्त: करणं प्रति व्यवहिते न च स्वभावादेव चैतन्या भिव्यञ्जनक्तमः । दृष्टं च संबन्धाविशेषे ऽपि स्वभाबविशेषाद् व्यञ्जका वाय्वादिक्रम् । तस्मात्परिणामाभिव्यक्तानुभवादर्थसिद्धिरिति। कर्मभाव इति । ४५० । ३ सिध्यति तदेवासिट्टमिति शङ्कते स्यादेतदिति । आत्मा ज्ञेयः प्रका शमानत्वाट् घटवदित्यनुमानम् । इदं तावदाभासः । अत्र हि यत् संवत् सा स्वस्यां परिस्फरति न वा । प्रथमे किं कर्मत्वेन किं वा ऽन्यसंवदनपेक्षस्वव्यवहारहेतुत्वेन । नाग्मि: । स्वात्मनि वृत्तिविरे धात् । न चरम: । तस्यामेव संविदि व्यभिचारात् । न चरम: । अस्या एव


उंबन्ध ऋति ३ पु भवतीति नास्ति २ पुः ।