पृष्ठम्:वेदान्तकल्पतरुः.pdf/३५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९७
त्र्प्रभावाधिकरणस्योपलब्ध्यधिकरणस्य वा वर्णकान्तरम् ।

वर्णकान्तरमधिकरणस्य दर्शयन पर्वपक्षमाह स्यादेतदित्यादिना । विविच्यन्त इत्येतन्निर्णयाभिप्रायं न भवति किं तु व्यवस्थापदाद्विभागाभिप्रा यमित्याह न क चिदिति । नादरः क्रियते सूचान्तराणि न रच्यन्ते एताः ४५३ । १ न्येवावृत्या थेाज्यन्तइत्यर्थः । नाभावे ज्ञानार्थयेा: प्रमाणेस्पलब्धेरिति सचं येजयन् सिट्टान्तमाह लैकेिकानेि हीति । अतात्विक्रत्वं प्रपञ्चस्य व्यव स्थापयितुम् अधिष्ठानं वस्तुभूत्ते वाच्यं त्स्याभावस्त्वन्मते प्रमाणतस्तत्वा नुपलब्धेरिति प्रतिपादयन्न भावे। ऽनुपलब्धेरित्ति सूचं येाजयति यद्युच्येते त्यादिना । अत्तात्विक्रत्वं प्रपञ्चस्य धर्मग्राहकप्रमाणैरवगम्यते बाधकप्रमाणा न्त्रेण वा । नाद्य इत्याह । प्रमाणानेि हीति । न द्वितीय इत्याह बाधक चेति । ननु किंमन्याधिष्ठानतत्ववेोधेन प्रत्यक्षादिप्रामतवस्तुगतं रासहत्वं नाम सदसदादिपक्षेषु अन्यतमपत्नवेशे वस्तुभूतेो धर्म: परं विचारं न सहते इत्युच्यते उत्त विचारासहत्वेन स्रुपेण निस्तत्वं शून्यमभि मतम् । नाद इत्याह तत्रेति । द्वितीये ऽपि निस्तत्वं सदादिपदनिविष्ट न वा । न प्रयम: । सदादिप्रकारैस्तत्वव्यवस्थायास्त्वया ऽनिष्टत्वादित्याह कथमन्यतमदिति । न द्वितीय इत्याह न चेति । निस्तत्वं हि तन्वरु पत्वाभाव : स चासन्नित्यत्वं भावानां व्यवस्थापित्तं स्यात्तथा छासत्वाव्यव स्याप्रतिज्ञाविरोध इत्यर्थः । पूर्वमधिष्ठानतत्त्वज्ञानाभावाद्वाधे न भवतीत्यु त इदानीम् अधिष्ठानाभावादारोपासंभवमाह अपि चेत्यादिन । स्वयक्षे विशेषमाह तस्मादिति । वैधम्र्यसूचं; सुयेाजम् । चणिकत्वाचेत्ति सचे उपदेशादित्यपस्करणीयम । ततश्च क्षणिकपदार्थसत्त्वोपदेशाच्छून्योपदे

यथायथेति भाष्यस्यवीप्सां व्याचष्ट ग्रन्थत इति । दर्शनमिति वक्तव्ये ४३४ । १७ पश्यनेत्यपशब्दः । स्थानमिति वक्तव्ये तिष्ठनेत्ययशब्द: । तिष्ठतेशेश्च शिति प्रत्यये तिष्ठपश्यावादेशे युच्प्रत्यये तु न तस्याऽशित्वात् । मिह सेचने इत्यस्य निष्ठान्तस्य मौळमिति सिध्यति मिटुमिति त्वपशब्ट: । येषधशब्द


अधिष्ठानतत्वेन बेधे इति १ पुः पा $ व्या मृ• अ• २ पा• = सू• ३१