पृष्ठम्:वेदान्तकल्पतरुः.pdf/३५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३००
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.६-७
 

४५८ । १ न्ताभिधाने किं प्रयेोजनमत प्राह तथा चेति । यथा स्याच्छब्दस्यानेका न्तदद्योतकत्वं जैनैरुक्तं तथा त्ययेजनं चेाक्तमित्यर्थः । स्याद्वादेो हेये। पादेय"विशेषकृदित्यन्वयः । किंशब्दात्किमश्चेति सूचण यमुग्रत्यये भवति ततः कथमिति रूपं लभ्यते । तदुपरि चिदित्ययं निपाते। विधीयते तत् कथं चिदिति स्यात् । तस्मात्किंवृत्तचिद्विधेर्हते: कथं चिदस्ति कथं विना स्तोत्यादिरूपात्सर्वथैक्रान्त्यागात् । भवन्तं समभङ्गनयमपेदय स्याद्वादे हेयेrपादेयविशेषकृदित्यर्थः । किंवृत्ते किंशब्टाटुपरिवृते प्रत्यये यमि सप्त स्वेक्रान्तेष्वस्त्यादिनियमेष्वित्यर्थः । सानामेकान्तानां भङ्गे हेतुं न्यायं दर्शः यति तथा हीति । न प्रवर्तेतेत्यच हेतु द्ध प्राद्धेति । सत्ता वस्तुन: प्राप्त हेयेति । असत्त्वे ह्येकान्ते हेयमेव त्यक्तमेवाहृित्तं सर्चदः स्यात् तस्य च साध्यं हानमनुपपन्न

  • । २० मित्यर्थः । यत्तु हेयादिसिद्धिहेतुः स्याद्वाद इति तचाह एतदुक्तमित्या

दिना ! यदस्ति तदस्त्येवेति नियममेव मन्महें यस्तु कथं चिदस्ति प्रपञ्च स विकल्पित: तच च हेयादिविभागसिद्धिरित्यर्थः । विचाराऽसहृत्वा दितेि । आरम्भणाधिकरणे हि सटसत्वे बस्तुनेो न धर्म असत्वदशायामपि वस्त्वनुवृत्त्यापात्तान्न च स्वरूपं सर्वदा ऽद्वयप्रसङ्गादित्यादि िविचारः कृत् स इहानुसन्धवथ इत्यर्थः । पण्डित्तरूपाणामिति । प्रशंसायां मतुपुप्र त्ययः

विशरारचे विशरणुशीला नश्वरा: । श्रनित्यत्वात्तस्येति । निदर्शनस्येत्यर्थः । दाष्ट्रान्तिके तु नानित्यत्वमित्याह नास्थिरे इति ।

आगमाएायवयवानामनात्मत्वं भाष्येत त्तदा यज्यते यदि नित्य ४६० । १६ बानामनात्मत्वादित्यभिप्रेत्याह श्रात्मन इतेि । आत्मनिरुपणमपि भाष्ये प्रसज्यमानमिष्टमित्याशङ्का अनिरूपणेनेति । सिगु वस्त्रं विगतं येभ्य


क्षेपादेयेति -३ पु. एाः । यस्