पृष्ठम्:वेदान्तकल्पतरुः.pdf/३५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०२
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.७
 

प्रत्यवस्यानात्सङ्गति: । सांख्ययेगव्यपाश्रया इत्यादिभाष्यं व्याचष्ट हिर एयगभेत्यादिना । भाष्यगत्पुरुषपदव्याख्यानं दकशक्तिरिति । शक्ति ग्रहणं तु समर्थापि सर्वे ज्ञातुं जैवी दृगु न जानात्यावृत्तत्वादित्यर्थम् । कथं ४६२ । ८ तर्हि जीवस्य ज्ञातृत्वं तचाह प्रत्ययेति । प्रत्ययमन्त:करणपरिणाममनुप श्यतीति तथेक्ति: । भाष्ये प्रधानपुरुषयेरधिष्ठातेति द्विवचनप्रयेगादेके। जीव इति भूम : स्यातं व्युदस्यति स चेति । समासान्तर्वत्र्यक्रवचनं जात्यभिप्रायेणेत्यर्थः । क्रेशेति सूच*मीक्षतत्यधिक्ररणे व्याख्यात्तम् । युरुषत्वा त्ग्रथानादन्यः केशादद्यपरामृष्टत्वात्पुरुषादन्य: जीवादन्य इत्यर्थः । गृढचय स्वगुणाप्रख्यापनेन देशेषु वास: । ईश्वरे न द्रव्यं प्रत्युपादानं चेतनत्वा त्कुलालवदित्याह चेतनस्येति । कुलालस्यापि सुखाद्युपादानत्वात्साध्यत्रे कल्यं स्यात्तद्वारणाय द्रव्यमित्यध्याहूतम् । जगत्कारणानां प्रथानस्य परमाणूनां चेत्यर्थः । निमित्तमित्यस्य विवरणम् अधिष्ठातेति । सिद्धा

अधिगम्य श्रुतेरीशमनुपादानता यदि ।
अनुमीयेत बाध्य: स्यादाग्रयासिटुिरन्यथा ।

किमप्रमित्तईश्वरे ऽनुपादानत्वं साध्यते उत्त प्रमिते । नाद्यः । अश्मयासिटापात्तात् । द्विर्तये ऽपि तत्प्रमिति: प्रतिरनुमानाद्वा पैौरुषेयाग माद्वा ! प्रयमे किर्मीच्णपूर्वककर्तृत्वादिप्रतिपादकश्रुत्यैवानुयादानत्वं साध्यते तत्पबेकानुमानाद्वा । नाग्रिम: । तस्या: श्रुतेर्निमित्तत्वमाचपरत्वं न पादा नत्वनिषेधपरत्त्रमिति प्रकृतिश्चेत्यधिकरणे सुसाधितत्वादित्याह न ताव दिति । न द्वितीय इत्याह तस्मादिति । आस्यीयमानमपि न संभवति तदात्मानं स्वयमकुरुतेत्यादिश्रुत्यैव बाधादित्यर्थ । ४३३ । ४ अस्तु तर्हनुमिते ईश्वरें ऽनुपादानत्वानुमानमत आह तत्रेति । ईश्वरे इत्यर्थः । पैरुषेयागमं च निषेत्स्याम इति तावच्छब्ट: । तथा ति । न तावदाद का सकर्तृत्रं कार्यत्वात्कम्भवदिति मानम् । जीवा


पात्तञ्जलयागसूत्रम् । पा' १ सू* २४ व्यासमू व्यास्