पृष्ठम्:वेदान्तकल्पतरुः.pdf/३५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७३
अनुमानादीश्वरसिट्रिांनराकरणम् ।

यत्रजत्वस्य कुम्भे ऽभावेन साध्यवैकल्यात् । कुम्भाव्यवहितप्रयत्रजत्वस्य अदृष्टाव्यवहितप्राङ्कालप्रयव्रजत्वादाद्यकायेस्य । अथ इणुकै ह्यणुकेोपादानसा तात्कारवज्जन्यं कार्यत्वादिति । तच्च न । अप्रसिटविशेषणविशेष्यत्वाभ्यां इद्यणुकस्य त्टुपादानसाक्षात्कारस्य चासिद्धेः । दृष्टान्ते च संदिग्धसाध्यत्वं घटस्य इाणुकेोपादानसातात्कारवदीश्वरप्रयन्नजन्यत्वस्यासंप्रतिपत्तेः । अदृष्ट प्रत्यचं मेयत्वादित्यच च येोगिभिरर्थान्तरता कायै सर्वज्ञकर्तृकं कार्यत्वा दित्यच च ।

स्यादेतत् । धमौ भ्रमसमानाधिकरणधर्मविषयत्वरतिसाक्षात्का रविषय: मेयत्वाट् घटवत् । साक्षात्कारगेचर इत्यते येगिभिरर्थान्तरतेति भ्रमसमानाधिकरणथर्मविषयत्वरहितग्रहणम् । येगिसाक्षात्कारस्य कालभेटेन भ्रमसमानाश्रयत्वात् । भ्रमसमानाधिकरणत्वरहितसाक्षात्कारगेचर इत्युत्ते चाप्रसिद्धविशेषणत्वमिति तन्निवृत्त्यर्थं धर्मविषयत्वग्रहणम् । अस्मदादीनां घटादिविषयसाक्षात्कारस्य भ्रमसमानाश्रयत्वे ऽपि धर्मविषयत्वाभावेन भ्रमसमानाधिकरणत्वे सति धर्मविषयत्वस्रपविशिष्टधर्मरहितत्वातच साध्य सिद्धेः । साक्षात्कारस्य च भ्रमसमानाधिकरणत्वे सति धर्मविषयत्वरहि तत्वं धर्मविषयत्वराहित्याद्वा भ्रमसमानाधिकरणत्वराहित्याट्टा भव आद्ये तस्य धर्मविषयत्वव्याघात इति द्वितीय: स्यात्तथा च तादृशसादता त्कारवदीश्वरसिद्धिरिति । तन्न । किमिदं धर्मविषयत्वरहितत्वम् । थर्म मुत्त तत्संसर्गाऽभाववत्वम् । नाद्य: । तथा सत्यस्य विशेष्णस्य वैयथ्यै त्साक्षात्कारपटेनैव तद्वाच्यार्थस्य धर्मविषयत्वसंसर्गान्योन्याभाववत्वसिंटेः । न हिँ थर्मविषयत्वसंसर्गात्मकः कश्चित्साक्षात्कारो ऽस्ति यहावच्छेदार्थमिदं विशेषणमु । न द्वितीय: । धर्मविषयत्वसंसर्गसंसर्गान्योन्याभावमादाय विशे षणावेयथ्येत्तादवस्यात् । तचापि संसर्गान्तरं प्रति धावने च तत्तदन्योन्या


  • नाग्रिम भूति ३ पुः प्रा• ।