पृष्ठम्:वेदान्तकल्पतरुः.pdf/३६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०४
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.७
 

अथ मतं न संसर्गस्य संसर्गान्तरमस्ति किं तु स्वयमेव स्वस्य संसर्ग इति झानवस्थेति । नैतत् । तया सति तादृशंसंसर्गान्योन्याभावमा दाय विशेषणवेयथ्येन वज्र'लेपनात् । एतत्खण्डनभयेन यदि विशेषणमुञ्झसेि तर्हि यस्तो ऽसि येगिभिरर्थान्तरतया । शवं सर्व महाविद्यास्तच्छाया धा ऽन्ये प्रयेगा: खण्डनीया इति ।

तत्सुखाद्वेतबोधात्मस्वभावहरये नमः ।
वेदान्तेप्रमाणाय कुतर्काणामभूमये ॥

तस्मात्सुष्ठक्तं तचेश्वरे ऽनुमानं त्वावन्न सम्भवतीति ।

अथ वा एर्वयन्येनास्मिन्नर्थे ईश्वरस्य निमित्तमावत्वे प्रमाणान्त रमास्येयमिति सामान्यत: श्रुतिव्यतिरिक्ताप्रमाणापेक्षतामुवा किं तदनुमानं ४६३ । ४ पैौरुषेयागमेा वेत्ति विकल्प्याद्य प्रत्याह तन्त्रानुमानमिति । यथैध चेतनस्य तत्वमाचमनुमीयते तया रागादिकम्प्यनुमेयं व्यापेरविशेषातया च वाद्यभिमतनिरवद्यत्वविशेषविस्डो ऽयं हेतुरित्याह तद्धि दृष्ट्यनुसार रेणेति । ननु सिट्टान्ते श्रुतिगम्येश्वरस्यापि पुरुषत्वाद्रागादिमन्वानुमानं दुर्वारमत आह एलदुक्तमिति । व्याययेवं हनुमानं व्यायुपनीतं सर्वम् नुमन्यते । आगमस्तु स्वतन्त्रस्तच यत्तद्विरुद्धमनुमानं तत्कालातीतं स्यादि त्यर्थः । लेाहगन्धिता कलङ्कगन्धिता । कथं तर्हि मानान्तरानुसारेणाऽपूर्वी द्रिक्षाल्पना तचाह यस्त्विति । तचाप्यागमप्रामाण्यात्कालान्तरकृतयागात्स्वगाँ ऽस्तु का चर्ति: । अनन्तरपूर्वंदवण्वतेिनः कारणत्वमिति लेाकानुभवमनुरु व्यापूर्वकल्पनेत्यर्थः । इदानां चेत्क्रमेश्वरये: प्रवत्र्यप्रवर्तकत्वं प्रतीयेत तत् एतटुलाष्ट्रीजाङ्करवत् परंपरा ऽवलम्बिध्यते तच कुत इतरेत्राश्रयत्वं कुत्रस्त रामश्वपरंपरेत्याशङ्कादैः तावत्प्रवत्र्यप्रवर्तकभावानुपपत्तिं कर्मेश्वरयेद्वैर्शयति यदीश्वर इति । अय वा करुणायैवेश्वर: रित: कर्म कारयति तत्कुत्त इत १) । १३ रेतराश्रयत्वं भाष्ये उच्यते तबाह यदीश्वर इति । कपूर्य कुत्सितम् । उत्तर स्मिन् व्याख्याने कर्मभि: प्रयेाजनै: करुणया हेतुना प्रवत्येतइति दृष्टविरुद्धं दृश्यमानकार्यस्य करुणहेतुकत्वविरुटुःखात्मकत्वादित्ति येजना । ईश्वरेण


त्रेयशर्यत्रजेति २ पुः पा