पृष्ठम्:वेदान्तकल्पतरुः.pdf/३६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०७
उत्पत्त्यसंभवाधिक्ररणाम ।

हतेच्छा इति । व्याहतेच्छत्वे ईश्वरत्वव्याघातादित्यर्थः । उत्पन्ने हि कार्ये तत्प्रतीश्वरत्वमुत्पत्तिरेव न स्याद् इत्याह याहतकामत्वे वेति । परिशुद्ध निश्चितम् । अनेकेश्वरत्वे ऽपसिद्धान्तमाह भगवानेवेति । याख्यातेा भाष्ये इति शेष : * ॥

इति श्रीपरमहंसपरिव्राजक्राचार्यानुभवानन्दपूज्यपादशिष्यभगवदमलानन्द विरचिते वेदान्तकल्पतरै द्वितीयाध्यायस्य द्वितीय: पाद: ।

अधिकरणानि ८ सूत्राणि ४५ ३७६ ६१ २६१३


अत्र अष्टमम् उत्पत्यसंभटाधिकरणं पूर्णम् । तत्र सूत्राणि ४-उत्पत्यसंभवात् ४२ न च कर्तुः करणम् ४३ विज्ञानादिभावे वा तद्रप्रतिषेधः ४४ विप्रतिषेधाच्द ४५ ॥