पृष्ठम्:वेदान्तकल्पतरुः.pdf/३६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथ द्वितीयाध्यायस्य तृतीयः पादः ।
४६८ । १४
न वियदश्रुतेः ॥ १ ॥

इह पादे भूत्तभेत्तृविषयाश्यानां विरोध: परियिते । प्रासङ्गिकों पादसंगतिं वतुं विप्रतिषेधाचेति भाध्यम् । रुच श्रुतिविप्रतिषेधादित्यर्थः । परपक्षेषु सर्वच स्ववचनविरोथस्याभावादित्यभिप्रेत्या श्रुतीतेि । न वियदिति पूर्वपक्ष: अस्ति त्विति सिद्धान्त इति भ्रमं व्यावर्तयति इह हीति । एवं ह्यविरोधाध्यायसंगतिरित्यर्थः । अत्र हि गैण्यसंभवादित्येकदेशिसू चस्य न वियदिति सूत्रोक्तानुत्पत्त्युपजीवित्वादेकवाक्यता ! अत इदमप्येक देशिन इति । के चित्तु सूचद्वयेन पत्रद्वयं प्रदश्ये विप्रतिषेध उच्यते पादसं गतपूर्वपक्वार्थत्वसंभवे सूचस्यैकदेशिमत्तार्थत्वायेगादित्याहुः । तत्र । किमश्रुतेरिति हेतु: सार्वचिक उतैकदेशपर: । नाद्यस्तैत्तिरीयके नभ:संभव श्रवणात् । नान्त्य: । अनुत्यत्यसाधकत्वात् । न च ऋ चिच्छवणात् ऋा चिद श्रवणाच्च विप्रतियेथ: । अश्रुत्स्यले उपसंङ्कारसंभवात् । न चेहैवापसं हारचिन्ता सर्ववेदान्तप्रत्ययादधिकरणपैौनरुत्स्यापात्तात् । तस्मान्न विप्र त्तिषेध: सूचाभ्यां दर्शयितुं शक्य: । तत: छ चिदाकाशस्य प्राथम्यं श्रुतं पूर्वेपदवाटूद्दिष्टात् सिद्धान्तच्छायमेकदेशि मत्तमिति संगति: पाटेन । एवमा ऽध्यायसमा: प्रथमं विप्रतिषेधादप्रामा ण्येन पूर्वपक्ष: तत् एकदेशिञ्याख्या तत: सिद्धान्त इत्ति दर्शनीयम् । ४६९ । २ नन्वक्रदेश्यपि श्रुतै। सत्यां कथमयुतेरिति बूयाद् अत आह तस्याभि संधिरिति । विरोधेन पूर्वपक्षे भाष्यविरोष्धमाशङ्कयाह तदिदमिति । अमुत्तस्थले ऽपि श्रुतात्पतेस्पसंहारादविरोधमाशङ्काह पूर्वपदी न च श्रुत्यन्तरानुरोधेनेत्यादिना । अस्ति|त्वित्यपि सूचं निगूढाभिसंध: सिद्धा


+ श्रयुते स्यले-ति --पु. पाः ।

  • ‘संगतमिति १ पुः या