पृष्ठम्:वेदान्तकल्पतरुः.pdf/३६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०९
वियदधिकरणम् ।

न्तिन एव अभिप्रायाऽनभिव्यक्तिमपेक्ष्य पूर्वपक्षसूचमित्युक्तमिति न वियदि ति सूचेण पुनरुक्तिमाशङ्काह स्वाभिप्रायमिति । अयुतेरित्यस्य मुख्यश्रु त्यभावादिति ह्यभिप्रायस्तं विवृणातीत्यर्थः ।

श्रादिग्रहणेनेति । विभुत्वादिलक्षणादित्यचत्येनेत्यर्थः । धटादि. ४७० । १२ व्यावृत्यर्थमस्पर्शत्वं क्रियादिव्यावृत्यथै द्रव्यत्वविशेषणम्। एकस्य संभूत्तशब्द स्य सकृत्प्रयेगे गैणमुख्यत्वव्याघात्तस्य ब्रह्मशब्ददृष्टान्तेन कथं परिहार तचापि तुल्यत्वादनुपपत्तरित्याशङ्कोभयच न्यायमाह पद्स्येति । अथै हिँ गैौणत्वमुख्यत्वविस्टुधर्मध्यासं न सहते शब्दस्तु येनानुषज्यते तेन येोग्यता मयेदय संबध्यते तते यच मुख्यवृत्त्या ऽन्वययेोग्यता तच मुख्ये ऽन्यच गैण संभवतीत्यर्थः । कुलशब्दस्य संतानवाचित्वं व्यावर्तयति गृहमिति । अम वशब्दस्य स्याल्यादिवचनत्वं च व्युदस्यति घटशरावादीनीतेि ।

दीरस्येति षष्ठौ तृतीयार्थे । द्वे किल पूर्वपतिणा ऽनुपपत्तौ उत्ते तत्तेजेा ऽस्मृजतेत्यचाकाशस्येोपसंहारे सकृदस्ट्जतेति प्रत्तस्य भ्रष्टराक्राशतेजाभ्यां संब नन्थे सत्याघृत्या वाक्यभेद: स्याट् द्वयेाश्चाकाशतेजसे: प्रथमस्वष्टत्वविरोध इति । तच द्वितीयामनुपपत्तिं परिहरति श्रुत्थेरिति । तेज: ग्रंथमं स्पृष्ट त्याकाशमेव प्रयमं तेजस्तु यथातैत्तिरीयश्रुति तृतीयमिति न विरोध इत्यर्थः । तदुक्तं भाध्ये तृतीयत्वश्रवणादिति । ननु यद्यपि प्रयमशब्दे। न प्रत: तथापि प्रष्टयमं तावतेजेजा ऽवगतं तदाकाशेपसंहारे बाध्येतेत्ति शङ्कते नन्वसहायमिति । परिहारभाष्याभिप्रायमाह संसर्ग इति । तेजसेा जन्मसंसर्ग एव श्रुत: भेदस्तु व्यावृत्तिराकाशस्य न श्रुत्ा किं तु गुणमस्याने तेज:प्रवणादर्थात्कल्प्यते स्थानं च तैत्तिरीयप्रत्यन्तरेणा विरोध स्तेन बाध्यते स्थानाच्छुतेर्बलीयस्त्वादित्यर्थः । न केवलं विरोधादाक्रा शजन्माभावकल्पना किं तु युतानुपयेगादपीत्याह न च तेजःप्रमुखेति । ४७२ । ९ तचापि लभ्यमित्यन्तः पूर्वोक्तविरोधानुवाद एव व्यतिरेकेा व्यावृत्तिश्रुत्य न्तरश्रुत्तर्नाकाशजन्मना त्तस्यायैिकस्य व्यतिरेकस्य बाधने श्रुत्स्य तेजः


+ विरोधेनाबाध्यते प्रत्यर्थ बाध्यते इति १ पु• पाः ।

  1. बाधेन युतानुपयेोगाटणीत्या । न च इत्यधिकं ९ पुः ।