पृष्ठम्:वेदान्तकल्पतरुः.pdf/३६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१०
वेदान्तकल्पतरौ [त्र्प्र. २ पा.३ त्र्प्रधि.१-२
 

सगेस्य नानुपपत्तिः । अत: युत्ताकाशजन्मविरोथित्वात् श्रुततेजाजन्मानुप येोगित्वाचाकाशजन्माभावा न कल्प्य इत्यर्थः । प्रयमामनुपपत्तिं प्रसङ्गद्वारे ४७२ । १२ णात्थाप्य परिहरति स्यादेतदित्यादिना । तच किमर्थाऽनुपपत्तिरुच्यते शब्दानुपपतिर्वा नादद्य इति तावत्प्रयमं प्रतिपाद्यते तव यटुक्तं यथैकं वाक्यमनेकार्थ न भवति एवमेकस्य कर्तुरनेकव्यापारवत्वमपि विरुद्धमिति तच दृष्टान्तस्य वैषम्यमाह वृद्धप्रयेोगेतेि । अनेकचार्थे ऽनावृत्तस्य शब्दस्य व्यापारो वृटुव्यवहारें न दृष्ट: आवृतैा तु शब्दभेद एवेति नैकस्य शब्दस्य नानार्येतेत्यर्थः । दाष्ट्रान्त्केि तु नैवमित्याह दृष्टं त्विति । शब्दानुपपत्तिं परिहरति न चास्मिन्निति । तत्तेजे । ऽस्जतेत्यच ह्याकाश जन्मन्युपसंहृते वाक्यमेव द्वितीयमनुमीयते तदाकाशमस्ट्जत् त्वतेजेस्ट्जतेति च । ततश्चैकस्मिन् यूयमाणे वाक्येन शब्दावृत्तिवाक्यरूपभेदापतिरित्यर्थः । वाक्यानामिति । बहुवचनमुपसंहारोदाहरणान्तराभिप्रायं प्रथमस्थाने तेज बाधा दर्शित: । इदानीं क्रमस्य पदार्थधर्मत्वाच्च न श्रुत्ताकाशपदार्थबा थकत्वमित्याह गुणत्वादिति । वियदुत्पत्यभ्युपगमेन श्रुतिविप्रतियेधवादि निराकरणे प्रस्तुते वियदुत्पत्तिहेतुकयनं भाष्यकारीयमसंगतमित्याशङ्कयाह सिंहावलेाकेितेति । विकारा इति । परार्थौनसत्ताका इत्यर्थः । एवं च विभक्तित्वमविद्यादै नानैऋक्रान्तं तस्य ग्रागभावत्वाभावे ऽप्यध्यस्तत्वेन एराय

४७४ । ४ सतीति । तन्वतेा विभक्ताभावे ऽप्यविदया ऽऽकाशादेरन्यत्वकल्पनायां सत्यामस्ति विभक्तत्वमित्यर्थः । विभागश्च धमेिसमानसत्ताकेा विवक्षितत्त: । त्या च न ब्रह्मणि व्यभिचार: । तद्वत्स्याकाशादिप्रतियेागिकभेदस्य मिथ्या देर्निररात्मक्रत्वमापाद्यते न ह्यन्यस्य कार्यत्वे ऽन्यं निरात्मकं स्यादत्तं आह निरुपादानं स्यादिति । सर्वकार्यस्रष्टः प्राग्यद्यात्मापि न स्यात्तर्हि निस पादानत्वमसत्वं कार्यस्येत्यनेनापादद्यते । उपादानं हिँ कार्यस्यात्मेत्यर्थः । भाष्येाक्तशून्यवादप्रसङ्गस्य तन्मतेनेष्टप्रसङ्गत्वमाशङ्कह शून्यवादश्चेति ।