पृष्ठम्:वेदान्तकल्पतरुः.pdf/३६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१३
असंभवाधिकरणम् । तेजेाऽधिकरणम् ।

भास्करस्य भाध्यकारीयमते यदरुचिनिदानं तत्प्रागेव विचिकित्सितम् । इदानीं तदुदीरितामधिकरणभङ्ग भञ्जयति ये त्विति । शेनेति । सते विद्यमानस्य गुणादेन्नित्यत्वासंभव: कुत्त: अद्वितीयपुत्यनुपपत्ते रित्यध्याहारः केश: । किं च तैरयुतेोत्पत्तिकानामनुत्पत्तिशङ्कनिरासेो ऽधि करणार्थ इत्यचयते । ततश्च श्रुतिविरोधापरिहारात् पादासंगतिरित्याह श्रविरोधेतेि ।

दिभिरश्रुतदिगादीनां परिसंख्यायां प्रतिज्ञाव्यतिरेकयेोर्बोधाद् अपरिसंख्यायां त्वेकदेशेोपादानवैयथ्यमिति । तन्न । अनादिपूर्वपक्वाभासेात्प्रेक्षितानुत्पत्तीना माकाशादीनामुत्पत्यभिथानस्य सर्वकार्येोपलक्षणार्थत्वादिति ॥

४७८।२
तेजो ऽतस्तथा ह्याह ॥१०॥

अध्यस्तस्याधिष्ठानत्वाऽयेगान्न ब्रह्मणः कुतश्चित्संभव इत्युक्तं तर्हि वायेारप्यध्यस्तत्व तेजसस्ता जन्म किं तु ब्रय झण एवेति प्रत्यवस्था नात्संगति: । अच पूर्वपतसंभावनाथै भाष्यं वायेरग्निरिति क्रमेोपदेशे वायेरनन्तरमग्नि: संभूत इति । त्वट्नुपपन्नम् । वायेरनन्तरमिति दियेगाथैपञ्चम्या अनन्तरमित्युपपदसापेक्षत्वात् । अपादानपञ्चम्या निरपे दत्त्वाद् वायेरेव तेजः प्रत्युएादानत्वप्रतीतेरित्याशङ्कयाह यद्यपीति । बहु श्रुत्यस्तत्तेज इत्याद्यास्ता हि ब्रह्मजत्वं तेजसेो ऽभिवदन्त्ये वायुजत्वे विस् येरन्निति । ननु युत्तय: परंपरया ब्रह्मजत्वे ऽपि येादन्यन्ते ऽत्त आह न चेति । पारम्पर्यसंबन्धि दृष्टान्तमाह वाजपेयस्येति । वाजपेयस्य यप इतिवट् यत्परम्परया त्ज्ज त्वं त्वत्सायाट् ब्रह्मञ्जत्वसंभवे सति न युक्त मिति येाञ्जना ।

इति यूयते । तच न तावद्यो वाजपेयस्य यूप: स सदशारनिरिति विर्थी यते विशिष्टोद्वेशेन वाक्यभेदप्रसङ्गात् । तवान्यत्तरोटेशे किं वाजपेयेोद्वेशेन


अत्र वतीयम् असम्भवाधिकरणं पूर्णम् । तत्र मूत्रम् । ९ असम्भवस्तु सता ऽनुपः

  • संबन्धे इति २ पुः याः ।

जैमिनिसू. प्र. ३ पा. १ म. १८