पृष्ठम्:वेदान्तकल्पतरुः.pdf/३७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१५
अबधिकरणम् । पृथियव्यधिकाराधिकरणम् । तदभिध्यानाधिकरणम् ।
४७८।१८
त्र्प्रापः ॥११॥

अतिदेशे ऽयम् । एतस्माज्जायत्तइत्युपक्रम्य खं वायुर्जयैतिराप इति प्रयते । अग्नेराप इति च । अतश्चाए: किं सते जायन्ते उत्त तेजस इति संशयादि पूर्ववत् । अपामग्निदाह्यत्वादग्नेरुत्यत्ययेगादग्नेरापस्तत्तेजेा ऽपेो ऽस्सृजतेति च गैण्यै पुर्ती इति शङ्का ऽच निवत्यैते । अचिवृत्कृताऽझे १८ पृथिव्यधिकाररूपशान्दान्तरेभ्यः ॥ १२ ॥ 9 । २0

स्रष्टावपां तेजसेो ऽनन्तरत्वात्पृथिव्याश्चाबानन्तयेादधिकरणद्वयस्य बुद्धिसंनिधानरूपा संगति: । व्युत्पत्त्या व्युत्पाद्यतइति येगवृन्या। प्रसि द्वया रुढम्रा ! न वयं महाभूतप्रकरणमाचादन्नश्रुतिं बाधामहे किं तु लिङ्गप्रकरणसहितसाभ्यासपृथिवीश्रुत्या इत्याह श्रुत्येरित्यादिना । लिङ्ग माह प्रापिकेति । तत्तच सृष्टिकाले यट्य : अपां शर: मण्ड: घनीभाव आसीत्सा पृथिव्यभवद् इति पुनः श्रुतेरथैः । ननु वर्षणाद्भयिष्ठत्वप्राििलङ्ग मन्युत्तरप्यनुग्राहकमस्ति अत आह वाक्यशेषस्य चेति । तस्य लिङ्ग करणाभ्यां बाथादन्यथा पार्थिवव्रीह्यादिपरत्वे ऽनुपपत्तेरित्यर्थ: ॥

४७९।१४
तदभिध्यानादेव तु तलिङ्गात्सः ॥ १३ ॥

ननु न तावदिह भूतानां ब्रह्मानधिष्ठितानां स्रष्टत्वाभावश्चिन्त्यत्वे ईच्तत्यादाधिकरणैर्गतत्वात् । नापि ब्रह्मण एव तत्तद्भत्तात्मना ऽवस्यि तस्योत्तरकायैौपाटानत्वं तेजेा ऽत्त| इत्यच तन्निर्णयात् । अते ऽधिकरणाना रम्भ इत्याशङ्कामयनयन् सङ्गतिमाह सृष्टिक्रम इति । पूर्वपक्षमाह तत्राकाशाद्वायुरिति । यद्यपि परातु तच्छुतेरित्य घ जीवकर्तृत्वमीश्वरार्थौनमिति वदयते तयार्पौह देवत्वानामैश्वर्ययेगा त्स्वातन्त्र्यमाशङ्कयते । न च देवतानामर्पीश्वरार्थीनत्वे ऽच सिद्धे कैमुतिकन्या


अत्र पञ्चभम् अधिकरणं पूर्णम् । तत्र मूत्रम् ९-प्रापः ११ + पार्थिवेति नास्ति १ पुः । अत्र षष्ठं पृथिव्यधिकाराधिक्ररणं पूर्णम् । तत्र सूत्रम् ९-पृथिव्यधिकाररूपशब्द न्त्रयः व्याससू* श्र• ९ पा• १ सू. ५ ॥ व्याससू. प्र. २ पा• ३ मू• ४५ !