पृष्ठम्:वेदान्तकल्पतरुः.pdf/३७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१६
वेदान्तकल्पतरौ [त्र्प्र. २ पा.३ त्र्प्रधि.७-९
 

याज्जीवमाचेष्वपि तत्सिद्धेस्तदधिकरणानारम्भ: शङ्क: । सत्यपि देव तानां महाभूत्तस्ऋष्टार्वीश्वरपारतन्त्र्ये विहितक्रियाकर्तृत्वादैः क्षुद्रे जीवमाच स्यापि स्वातन्त्र्यशङ्कादयसंभवादिति । अचाकाशादिशब्देराकाशादाभिमा निन्यो देवता विवक्षिता: मनुष्यादिशब्दैरिव जीवा: । पञ्चम्यश्च निमेिं तार्थाः । एतदुक्तं भवति । यथा ऽऽकाशाद्यात्मनेश्वरो वाय्वाद्युपादानमेवं तदभिमानिदेवतात्मना ऽधिष्ठातेत्ति भूतानामपि चेतनत्वश्रवणादिति भाष्यं भूताभिमानिदेवताभिप्रायम् । ननु से ऽकामयतेति घरमेश्वरप्रस्तावं कृत्वा ताद्रह्मात्मानं स्वयमकुरुतेत् िकर्तृत्वं यूयते य: पृथिव्यां तिष्ठन् यमयतीति चेश्वरस्य नियन्तृत्वलिङ्गमस्ति तत्कथं * देवतानां स्वातन्त्र्येण कार्य नियन्तृत्वमत्त आह प्रस्तावस्य चेति । मल्लकारणस्य च ब्रह्मणा: प्रस्ताव लिङ्गद्योतितसर्वेनियन्तृत्वस्य पारंपर्यणाभिमानिदेवताद्वारेणापपरित्यर्थः । ब्रह्मयेोनित्वेति। येनिशब्दो निमित्तार्थः । आकाशादिशब्टेर्न देवताल ३१६ आकाशादीनामिति । देवत्ताल्लक्षणमङ्गीकृत्याप्याह न च चेतनाना मिति । भाष्ये तेन तेनात्मना ऽवतिष्ठमानत्वम् इति भूतात्मत्तामापन्नस्ये पादानत्वमुक्तमिति भ्रममपनुदति स्वयमधिष्ठायेति । तच चान्यच चानु गत्तकारणरूपेणावस्थानं तदात्मना ऽवस्यानं न तु तदात्मत्वेनैव परिस मा:ि । भाष्ये परमेश्वरावेशे जीवापतिरिति भ्रान्तिं निरस्यति श्रन्तर्य मिभावेनेति ! ।

४८०।१३
विपर्ययेण तु क्रमेो ऽत उपपदते च ॥ १४ ॥

४८० ॥ १३ यद्यप्यच श्रुतिविप्रतिषेधे न परिह्रियते त्याप्युत्पतिक्रमे निरुपिते लयक्रमे बुद्धिस्यो विचार्यतइति प्रासङ्गिक्यौ पादावान्तरसङ्गतौ ।

भास्करेण सिद्धान्ते स्थित्वा ऽनेन सेम्य शुङ्गेनापे मूलमन्विच्छेत्यच लये ऽपि भूतानां क्रम: श्रुत इत्युक्तं तदयुक्तमित्याह नाप्यय इति । तच हि कायण कारणमनुमाप्यते न लये ऽभिर्थीयतइति । यतु यत्प्रयन्त्यर्भि


  • तत्र कथमिति २-३ पुः पा- । + तादात्म्येनेति ३ पु. या

+ अत्र सप्तमं तदभिध्यानाधिकरणं पूर्णम् । त्तत्र मूत्रम् ९-तदभिध्यानादेव तु तल्लिङ्गात्सः १३ ॥