पृष्ठम्:वेदान्तकल्पतरुः.pdf/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१०
विपर्ययाधिकरणम् । अन्तराविज्ञानाधिकरणम् ।

संविशन्तीति तच लयमाचमुक्तं न क्रम इत्याह अप्ययमात्रस्येति । यच्च भास्करेणाऽनियम: पूर्वपक्षइत्युक्तं तदप्ययुक्तमित्याह तत्रेति । श्रुतात्पत्ति- ४८० । १६ क्रमादेव नियमे सति नानियम इत्यर्थे । यत्तु केशवेनेाझम् अयेोग्य उत्य तिक्रमे नाप्यये भवितुमर्हति न हि नष्टषु तन्तुषु पटस्तिष्ठन् दृष्ट इति तदयुक्तम् । अनियमे ऽपि पातिक्रस्यायेोग्यत्वस्यापरिहारात् । तच त्तदपि स्वीकृत्याव्यवस्थित्तपताभ्युपगमाद्वरं व्यवस्थितात्पतिक्रमाश्रयणं भाष्यकार स्त्वनियत्तपतमुपक्रममाचमुन्नवानिति । घटादीनां दृष्टोप्ययक्रमे विपरीत सम्भतानां किमस्त्वित्याह किं दृष्ट इति । सन्निधानेत्युत्यतिक्रमस्यानाकाङ्गि तत्वात्राप्ययसंबन्ध इत्याह श्रप्ययस्येति । न च विपरीतक्रमस्यासन्नि धानं प्रमाणे ऽपि * सन्निधापित्तत्वादित्याह दृष्टति । घटाटै दृष्टनाचाप्य नमानेनापनोत्तनेत्यर्थ । श्रुत्यनुसारिणे ऽप्ययक्रमस्येति । उत्पत्तौ प्रत स्याप्यये ऽपि संगमयेित् त्वयेष्यमाणस्येत्यर्थ । लेाकदृष्टपदार्थबेथार्थीना हि श्रुतिरतः श्रुतिसंनिहितादपि लेनाकिक: क्रम: सन्निहितत्पर इति तेन तट्टाधनं युक्तम् । दृष्टन क्रमेण झौतबाथे हेत्वन्तरं चाह तस्मिन् हि सतीति । अनाकाङ्कामुपसंहरति तद्विरुद्धेति । तस्योपादानेापरमे ऽपि कार्यसत्तापादकस्योत्पत्तिन्नामस्य विरुद्धेा ये विपरीतक्रमस्तस्यावरोधात्संब न्थादित्यर्थः । ननु विपरीतक्रमे श्रुत्यभावाद् भाष्योक्तजगत्प्रतिष्ठत्यादा स्मृतित्रैिर्मलेनेत्यत्त आह एतन्त्र्यायमूलेति । उपादानलये कार्यस्यित्ययेोगे। न्याय: ॥

अन्तरा विज्ञानमनर्सी क्रमेण तलिङ्गादिति
४८१।११
चेन्नाविशेषात् ॥ १५ ॥

संगतिमाह तदेवमिति । भावनेपयेगिनाविति । पूर्वाधिक रणानां प्रयेजनेक्ति: । भूतेत्यतिलयशीलनं ह्यद्वैतब्रह्मध्यानापयेर्गीति बुद्धाद्युत्पतिक्रमविचारो ऽपि तत्फल एव । ननु सूचे विज्ञानशब्दप्रयेगात्तस्य च बुटुिवृत्ती प्रसिद्धेः कथं बुद्धीन्द्रियाणामुत्यतिचिन्ता ऽत आह श्रति ।


प्रमाणेनेति २-३ पुः प्रा• । + अत्राष्ठमं यिपर्ययाधिकरणं पूर्णम् । तत्र सृत्रम् १-विपर्ययेण त्त क्रमे ऽत उपप