पृष्ठम्:वेदान्तकल्पतरुः.pdf/३७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.३ त्र्प्रधि.९-१२
 

निश्चयवर्ती बुद्धि: संशयादिमन्मनः इति तद्वेद : । चेदित्यन्तस्य येोजनया ४८१ । १६ पूर्वपक्षमाह तत्रैतेषामिति । आत्मानं भूतानीति च द्वितीये अन्तररान्त रेण युक्त इति षष्ठयर्थे समाम्नानात् । एतस्माज्जायतइति वाक्ये इत्यर्थः । प्रतिविरोधपरिहारेण चिन्तां संगमयति तस्मात्पूर्वेति । ननु यदि साक्षा दात्मकार्याणीन्द्रियाणि कथं तन्नादिमयत्वं मनश्रादीनामाम्नायते ऽत आह अन्नमयमिति चेति । प्राचुर्यार्थे मयट् । प्राचुर्य चान्नात्मकशरीरेण मन आदेरवच्छेदादित्यर्थः । अन्नमयमित्यादिलिङ्गश्रवणादिति । अत्रमशित् वेधया विधीयतइति आध्यात्मिकविवृत्करणपरे वाक्ये मनसे ऽन्नमयत्वेन निट्टेशे लिङ्गदर्शनमिति । इतरथा त्विति । प्राचुर्यार्थत्वे ऽनपेक्षितं प्राचुर्ये मुक्तं भवेदित्यर्थः । न च तदपीति । प्राचुर्यमित्यर्थः । अत्रकार्यस्वं तु मनसे घटते अत्रोपयेोगे मनेविवृद्धेः श्रुत्यैव दर्शितत्वादिति भूतानां मध्ये आकाश: प्रथमं जायत्तइत्युक्तक्रम: + ॥

चराचरव्यपाश्रयस्तु स्यात्तद्वयपदेशे भाक्तस्त
४८२।९
द्भावभावित्वात् ॥ १६ ॥

एवं तावत्तत्पदवाच्यकारणत्वनिर्णयाय भूतेत्यतिश्रुतिविरोधे निर स्तः । इदानीमा पादसमास्त्विंपदार्थशुद्ध जीवविषयश्रुत्तिकलहे वारयिं न्यष्टययेदित्ति शङ्कायां सैव नास्ति कुतः कलह इति प्रतिपादनादवान्तरसं गति: । इह जीवजनननिधननिमित्तश्श्राद्धवैश्वानरीयेष्ठयादिशास्त्राणां च जीवनित्यत्वशास्त्राणां चाविरोध: साध्यते । देवदत्तादिनाभेवा देहवाचकत्वा त्कथं भाष्ये जाते देवदत्त इत्यादिव्यपदेशाजू जीवजन्मशङ्का ऽत्त आह देवदत्तादीति । तन्ममृत इति । तदिति तस्मादर्थे । देहेन सहात्मनाशे 39 । ५४ श्राद्धादिविधिवैयथ्र्यात् स्याय्यात्मेति सिद्धान्तयति मुख्यत्वइति । भक्ति गंगायेगा: त्तत्संयेाग इत्यन्वयः । शरीरोत्यादविनाशे स्त इति शेष:: ॥


  • श्रत्र नत्रमम् आन्तराविज्ञानाधिक्ररणं यूर्णम् । तत्र सूत्रम् ५-अन्तरा विज्ञानम

नसी क्रमेण तल्लिङ्गादिति चेत्राविशेषात् १५ ॥ अत्र दशमं चराचरव्यपायाधिकरणं पूर्णम् । तत्र सूत्रम् ९-चराचरव्यपाश्रयस्तु