पृष्ठम्:वेदान्तकल्पतरुः.pdf/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१६
चराचरव्यपाश्रयाधिकरणम् । आत्माधिकरणम् । ज्ञाधिकरणम् ।
४८३ । ४
नात्माऽश्रतेर्नित्यत्वाच्च ताभ्यः ॥ १० ॥

स्वर्गादिभागाय देहनाशे ऽप्यात्मा न नश्यतीत्युक्तं तर्हि कल्पमाचा घस्थाने ऽपि स्वर्गादिभागसंभवाज्जीव: कल्पाद्यन्तयेारुत्पत्तिविनाशवा निति संगतिमाह मा भूतामिति । नन्वसंभवस्त्वित्यच ब्रह्मजन्मनिषेधात् कथं तदभिन्नर्जीवजन्मशङ्का ऽत्त आह परमात्मनस्तावदिति । परमा त्मने। जीवानामन्यत्वमित्यन्वयः । एवं ह्रीतेि । क चिच्छूतस्यान्यचानुपसं हारे सतीत्यर्थः । विकारभावापत्येति । जीवलन्तणविकारभावमापदा तट्रपेण शरीरे प्रवेश इत्यर्थः । मनेrमय इत्यादीनामिति । मनेामयादि शब्देषु श्रुत्तानां मनश्रादीनामित्यर्थः । उपाथिप्रविलयेन हेतुना उपहित्तस्यैव विशिष्टस्येव प्रविलयेा न शुट्टस्येति प्रश्नातराभ्याम् अचेव मा भगवान् मूमु हृदित्यविनाशो वा अरे प्रथमात्मा इत्याभ्यामुपपादनादित्यर्थः । अनेक धेति । अविनाशी अनुच्छित्तिधर्मति निरन्वयसान्वयनाशवारणादित्यर्थः । प्रत्येापपादनादित्यधस्तनेनान्वय : । श्रविभागस्य चेति च्छेद : । श्रध स्तादिति । वाक्रयान्वयादित्यधिकरणे इत्यर्थ:: ॥

आत्मैवास्य ज्योतिरित्यादिश्रुतीनां पश्यंश्चतु: शृणधनु श्रोचमित्या दितिभिजौवस्यागन्तुकज्ञानत्ववादिर्नीभिर्विरोध: परियिते । प्रागुक्त जीवानुत्पत्तिहेतुम् उपादाय स्वप्रकाशत्वसाधनात् संगति: सूचभाष्य येोरेव स्पष्टा । अनुत्यतै। हि स्वप्रकाशं ब्रह्मैवापहितै जीव इति तच स्व तिवशाद् ब्रह्मान्यत्वशङ्केपपत्तेर्बहौक्ययेग्यत्वाय जीवस्येह स्वप्रकाशत्वं सम थ्यैते । उत्तरेण स्वाभाविकाणुत्वनिरासेन वस्तुते महत्परिमाणं चैतन्या दीषद्वहिष्ठं साथयिष्यते । तत्ता ऽधिकरणचयेण ततेो ऽपि बहिष्ट कर्तृत्वं बुटुिकर्तृत्वव्यावर्ननेनात्मनाध्यस्तमुपपादयिष्यते । एवं ज्ञानयेग्यत्वस्य जाँवस्य ब्रह्मणक्यम् अंश इत्यच वन्यते । इत्यापादसमापि संगत्तय: । अनि


ताय

ग्रत्र एकादशम् आत्माधिकरण पूर्णम् । तत्र मूत्रम् १-नात्माऽऽश्रतेर्नित्यत्वाच्च ४८४ । १0