पृष्ठम्:वेदान्तकल्पतरुः.pdf/३७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२०
वेदान्तकल्पतरौ [त्र्प्र. २ पा.३ त्र्प्रधि.१२-१३
 

त्यज्ञानत्वे युक्तिमप्याह कर्मणा हीत्यादिना । यदि जीवानां स्वाभाविकी

ज्ञानशक्तिर्न स्यात्तर्हि इन्द्रियादिसंनिकर्षे ऽपि न जानीरन्नाकाशवन्त्र चैवमि त्याह न तु व्येrम्र इवेति । ननु जीवस्वरुपे ऽस्ति विशेष: शक्तावपि तुल्यमिति चेद् न । कार्यनियमाय शक्तेः पितृत्वादिवद्धसाधारण्याकल्प नादित्यर्थः । व्यतिरेकव्यापूिर्वकमात्मस्वप्रकाशत्वे ऽनुमानमाह यदाग न्तुकज्ञानमित्यादिन । व्याख्याता णते यन्या बैद्धाधिकरणे । यटुत् मसति कर्मणि न चैतन्यमिति तचाह तस्माद् वृत्तय इति । अत एव यश्यंश्चदुरित्यादिषु श्रुतये दत्तविषया: ॥

४८४।८
उत्क्रान्तिगत्यागतीनाम् ॥ १९ ॥

अणुरिति श्रुतेरिति चेोत्तरसूचादाकृष्याऽणुर्जव उत्क्रान्त्यादीनां श्रुते रिति येrजना । तच्चाचलतो ऽपीति । देहस्वामित्वं हि देहाभिमान इत्युक्तमध्यासे । तदेव च जीवनं तन्निवृत्तिश्च मरणमित्यचलतेो ऽपि तत्संभव इत्यर्थः । कर्तृस्यो भवतीति भावः । फलं संयेगविभागाख्यं ययेrस्त गत्यागत्ती कर्तृस्यभावे त्तयेरित्यर्थः । त्याव्र्यापिन्यसंभवादित्ये तन्निगमयति गत्यागती चेतेि । अपि सापादानेति । श्रश्चिार्थे साया दाना च सत्तात् हत्वन्तरसमुच्चय । अनेन सैाचश्चशब्देो व्याख्यात्त: । न केवलमिति । चतष्ठा वा मूर्धे वा निष्क्रामतीति शरीरैक देशानामुत्क्रान्तावुपादानत्वयुतेरेव केवलमुत्क्रान्तिरणुत्वसाधनमित्येतदेव न किं तु शरीरप्रदेशानां हृदयादीनां गन्तयत्वश्रुतेरप्युक्रान्तिरणुत्वसा धनमित्यर्थः । स आत्मा एतास्तेजस उपलतित्तभूत्तमाचा भूत्वकाये। णीन्द्रियाण्याददानेा हृदयं पुण्डरीकमन्ववक्रामति अवक्रामन् निङ्गशरी रमनु तदुपाधिरवक्रामति प्राप्तात् िउत्क्रान्ते । सुषुपे तु पुन: शुक्र शेचि मन्तमिन्द्रियसमुदायमादाय जागरितस्यानमेति आगच्छत्तीति श्रुतेरथैः । ४८६ । १० इत्तराधिकारादिति सूचमयुक्त जीवपरयेोरभेदादित्याशङ्कयाह यत उत्क्रा


३२0

  • यटेति १ पुः पा• ।

+ अत्र द्वादशं ज्ञाधिकरणं पूर्णम् । तत्र सूत्रम् १-ज्ञो ऽत एव ॥ १८ ॥

  • व्याससू* श्र• २ पा• ३ सू* २१ 1