पृष्ठम्:वेदान्तकल्पतरुः.pdf/३८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.३ त्र्प्रधि.१७
 

भांस्रस्तु न स्वैरचेष्टहेतु: तत्वबोधनाग्निदग्धत्वादित्यर्थः । उक्तं हि वार्तिककारैः ।

उत्पन्नात्मप्रबेोधानामात्माविदद्या त्टुद्भवम् ।
सम्यज्ज्ञानाग्निना नित्यं दह्यमानं प्रजायते । ॥ इति ।

भाष्ये साक्षात्प्रत्येकमात्मन: सुखादिसंबन्धमङ्गीकृत्य सर्वेषां तदी यसंख्खादिसंबन्धश्च श्रापादित्रं: ! त्च निर्विशेषस्य न संत्रन्थो ऽपीत्याह यादृश इति । आत्ममन:संयेोगस्य सर्वात्मसाधारण्यम्मङ्गीकृत्य स्वस्वामि संवन्ध आत्मविशेषेणासाधारण इत्युक्तम् । इदानीमात्ममन:संयेगेऽ ५०४ । १५ ऽप्यसाधारण इत्याह न चेति । आत्मना सह मनसे य: संयेगस्त स्यैकत्वे ऽपि मनस: प्रतिसंयेगिनमात्मनां भेडेन भटाटाश्रयभेदेन हि संयेागे भिद्यते छटेन सह पटकुडग्रसंयेगवदित्यर्थः । यद्यङ्कष्टाद्यनियमेन न वैशेषिक्रमत्तं ट्रप्यं कथं तर्हि ट्रध्यमत्त आह तस्मादिति । अदृष्टहेतु सञ्ज्ञाणिस्यात् । तेषां व्यापकत्वात् तत्तश्च प्रत्यात्मं संयेोगभेदे ऽपि हेत्वविशे तत्ववेोधाग्निदग्धत्वादित्यर्थः । उक्तं हि अस्मिन् पादे स्युरिति कुत्स्तत्कृताभिसंध्यादिव्यवस्यासिद्धिरिति केचित्कारेण सूचितम् ॥


स्वस्वाम्या द्वितीयाध्यायस्य तृतीय: पाद: 1 ऋादः

  • प्रत्र सपदशम् अंशाधिकरणं पूर्णम् । तत्र मूत्राणि ५९-ग्रंशे नानाव्यपदेशाद

राद्रिवान् ४८ प्रसन्नतेश्चाव्यतिरेकः ४& प्राभास एव च ५७ अदृष्टनियमात् ५१ अभिसंध्यादिष्वपि चैवम् ५२ प्रदेशादिति चेत्रान्तर्भावात् ५३ ॥