पृष्ठम्:वेदान्तकल्पतरुः.pdf/३९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३५
त्र्प्रेष्ठाणुत्वाधिकरणाम् ।ज्योतिराद्यधिकरणाम् ।
५१५।१५
त्र्प्रणुश्च ॥१३॥

श्रणवश्चेत्यच साङ्कोक्तमाहंकारिकत्वकृतं व्यात्विमिन्द्रियाणां नि रस्तम् । वादिविप्रतिपत्तिनिरासेो ऽपि युतिविरोधनिराकरणपरे पादे प्रसङ्गात् संगच्छते । प्राणेषु हि प्रस्तुतेषु तत्परिमाणस्यापि वाटिसंमत्तस्य बुट्टिस्य व्यवस्थाप्यते इति न तुल्यन्यायत्ता । अत्त णव भाष्यकारनिबन्थकाराभ्याम् अणवश्चे त्यच न का चन श्रुतिरुदाहृता । अन्ये त्वाहुः तस्यानिदेशेयं समे ऽनेन सर्वेणेति व्यापित्वमुत्तश्चाथिकाशङ्क आधिदैविकविषयत्वेन च सन्निरास साम्याल् । अपरे प्रतिपादयन्ति तव चाच चेन्ट्रियाणां प्राणस्य च व्यापि न्तानुपास्तइत्युपातिविषयत्वाटुपास्तेश्चारेपेणाप्युपपत्तेर्न व्यासिाधकत्व मित्युक्तम् । अच तु समानेन सर्चणेत्यादेः प्राणव्याश्रिवणस्याधिदैविकविषयत्वं त्वरप्येतइति । तन्न । अचापि समत्वात् । साम प्राण इति व्युत्यादद्य य शवमेतत् साम वेदेत्युपास्तिविधानाद् हेतुभेदस्य चाधिकरणाभेदकत्वादिति ।

कुट घट: । यत्वस्य विभुत्वामानमिति । सम शभिस्तिभिले कैरित्येतद्वित्यर्थे: । समदृष्टिः सामान्यं व्यष्टिः विशेषस्तट्रपेण । यस्तु विशे षमावरुपः प्राणा न तदूषण विभुत्वान्नानमित्याह न त्विति । आत्मन शरीरे भवतीत्याध्यात्मिकम् । लुषि शक्रादपि सून्मशरीर: पु.त्तकाण्ड्यो जन्तुः विशेष : । तदाश्रया श्राध्यात्मिकप्राणाप्रया: ॥

५१६।५
उज्योतिरद्यधिष्ठानं तु तदामननात् ।। १४ ।।

चतुषा हि रुपाणि पश्यत्यग्निर्वोभूत्वेत्यादावविरोधविचारादध्यायः शक्तस्याप्यन्याधिष्ठित्तत्वादविरोथादित्याशङ्का यद्धीति । न तु करणानां पराधीनत्वे ऽस्ति बलवत्माणमित्यर्थः । ननु करणानि चेतनाधिष्ठित्तानि अचेतनत्वे सति प्रवर्तमानत्वाद् वास्यादिवदित्याशङ्कय जीवाधिष्ठित्वेन


श्रत्र एण्ठं श्रेष्ठाणुत्वाधिकरणं पूर्णम् । तत्र मूत्रम् १-ऋणुश्च १३ ॥