पृष्ठम्:वेदान्तकल्पतरुः.pdf/३९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३६'
संज्ञामूर्तिकृष्यधिक्रराम् ।
५१९ । १५
संज्ञामूर्तिक्रयिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥

उत्पदद्यमानव्यापार उत्पत्ति: । उत्पादवध्यापार उत्पादना । तच जगदुत्यनिविषयश्रुतिविरोध इत्त: प्राक् पाटद्वये निरस्त: । इदानीम् उत्पादना विषयप्रतिविरोधा" निरस्यते । तत्राऽचिवृत्कृतभूतेत्याटनं पारमेश्वरमेवेति श्रुत्तिष्वविर्गोत्तमवगतम् । भातिकनिर्माणे तु श्रुत्तिषु विप्रतिपत्तिश्यते इति तन्नि रासाय यत्यते । विषयप्रदर्शवकं भाष्यमुदाहृतं व्याचष्ट श्रस्यार्थ इत्यादिना । ननु तदैक्षत बहु स्यां प्रजायेतीक्ष्णं ब्रह्मण उक्तम् अत: कथं सेयं देवतै क्षतेति पुनसच्यते ऽत् आह पूर्वोक्तमिति । अचिवृत्कृतभूतानां सूद्धमत्वेन व्य वहाराऽयेभ्यत्वादीक्षणस्य प्रयेोजनं बहुभवनं सामस्त्येन न निप्पन्नमित्यर्थः । अस्मानयेदय परेक्षत्वात्तञ्जप्रादिय देवताशब्द । ननु प्रलयसमये प्राणाभावात् कथं तट्टारणनिमित्तजीवशब्दस्तचाह पूर्वेस्मृष्टाविति । सत्यप्यविदोपहिते वायां भूतकायै रूपनिष्यत्यर्था या विवृत्करणश्रुतिस्तां व्याचष्ट तासामिति । तासां मध्ये एकैकांचिवृतं करवाणौति ये॥जना। नामरूपनिर्माणे ऽपि सम्माननाम रूपत्वमुक्तं न प्रस्मर्तव्यम् । ततश्च न शब्दार्थबन्धम्य कृचिमत्वशङ्का । जीवे नेत्यस्य व्याकरणानुप्रवेशसंबन्धाभ्यां संशयमाह तत्रेति । जीवस्य समुद्रादिना ममुपनिर्माणयेोग्यत्वाभावाञ् जीवेनेत्यस्य व्याकरवार्णीत्यनेनासंबन्धे पूर्व पक्षा भावमाशङ्कयाह डित्थेति । अस्ति तावत् सामान्येन नामरूपनिर्माणे जीवस्य येाग्यत्वं तावन्माचं चान्वयेपयेगि विशेषाणामानन्त्येनाशक्रयज्ञानत्वात् । यथाह । सामान्येनैव योग्यत्वं लोके यदकधारितम् ।

तदन्विताभिधानस्य व्युत्पतावुपलक्षणम् ॥इति।

येोग्यतामुपपाद्याकाङ्गामाह प्रधानक्रिययेति । ननु जीवेनेत्य- ५२० । १५ स्यानुप्रविश्येत्यनेन सन्निधिरस्तीति तचाह न त्विति । आकाङ्कायेग्य ताभ्यां निङ्गाभ्यां संनिधिः स्यानलवणे दुर्बल इत्यर्थः । प्रधानन्निायये त्येतद्विवृणेति प्रधानपदार्थेति । क़ चिदित्यारुण्याटै। परम्परया संबन्धा श्रयणमित्यर्थः । ननु व्याकरवाणीत्यस्य मुख्यार्थस्वीकारे केा बाथे यत्


उपलक्ष्यतामिति ३ पुः पा 1 प्रसंबन्धपूर्वेति ३ पुः पाः ।