पृष्ठम्:वेदान्तकल्पतरुः.pdf/३९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४०
वेदान्तकल्पतरौ [त्र्प्र. २ पा.४ त्र्प्रधि.९
 

प्रयेजकव्यापारलक्षणा तदाह यदि पुनरिति । स्यादेतत् । साक्षात्कच्या ५२० । २२ देवदत्ताया: करणं भवतु जीवस्तदा इव वास्यादीति नेत्याह न हि रणभूतस्य स्वतन्त्रकर्तृत्वमत्तरस्य तु प्रयेाञ्जकञ्झर्तृत्वं चारेण संकलया नीत्यादै तया दर्शनादित्यर्थः । नामकर्मणीति । नामेोत्पादने इत्यर्थः । ििरनदीति । प्रथपत्त्यभावेति । करणासामर्थे हि प्रमाणं प्रत्र पादनार्थापतिरस्ति तेन सामथ्र्याभावा ऽर्थापत्यनुदयपरिच्छिन्न इत्यर्थः । जीवे नेत्यस्य व्याक्ररवाणीति प्रति प्रधानान्धययेयतायां निरस्तायां संनिधेरेव साम्राज्यमित्याह ग्रनुद्रविश्येत्यनेन त्विति । क्वः काप्रत्ययस्य । श्रन्न भागतेति । ये ऽणिष्टस्तन्मन इत्युक्ता अत्रस्य सूचमभागात्मतेत्यर्थः । वाच पटुत्वातेजसा साम्यमस्ति तत्तेजेामयी वागित्युक्तमित्यूहनीयमित्यर्थः । तेज इत्यग्निदीपकं धृतायुव्यते । तेजस: सूचमे भागे वागु अन्नस्याशित्तस्य सूदमे। भागे। मन इति श्रुतिवशाद् वाङ्कनसयेस्तैजसभैमत्वे वक्तव्ये कथं मांसादे भौमत्वमुच्यते अचाङ् वाङ्मनसे इति । मांसादीत्यादिशब्देनाऽऽग्रेज:कार्यनित्यत्वं मनसे ५२२। ५० ट्रपयति न तावदिति । नाप्याहंकारादिकं मन श्रादीति शेषः । भूयस्त्वं भूतानां स्वस्वाधिक्यम् । त्च ईवित्यधिकरणे ऽस्माभिर्शितमिति ॥

इति श्रीमत्परमहंसपरिव्राजक्रीमदनुभवानन्दपूज्यपादशिध्यभगवदमलान

न्दविरचिते वेदान्तकल्पतरौ द्वितीयाध्यायस्य चतुर्थ: पाद: ॥

समाप्रश्चायमविरोधाख्ये द्वितीये ऽध्यायः ।।


स्त्राणि ३२ ऋादः कार्य ८७

  • श्र अत्र नवर्म संज्ञामूर्तित्यधिकरणं पूर्णम्। तत्र सूत्राणि ३-संज्ञामूर्तिकृग्रिस्तु त्रिवृत्कुर्वत

उपदेशात् २0 मांसादर्भामं यथाशब्दमित्रयेश्च २१ वैशेऽप्यात् तद्वादस्तट्टाद्धः २२