पृष्ठम्:वेदान्तकल्पतरुः.pdf/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४६
वेदान्तकल्पतरौ [त्र्प्र.३ पा.१ त्र्प्रधि.१
 

व्याख्येयमित्यर्थः । परिहारभागं व्याचष्ट श्रश्त्र होत्यादिना । तेषाम पीति । वागादिगमनानामपीत्यर्थ । ननु संदिग्धं वस्तु प्रायदर्शनात्रिण यते । गैौणमुख्यग्रहणविशये च मुख्ये संग्रत्ययस्तच कथं वागादीनामन्या ५२९ । १० दिगतिश्रुतिः प्रायदर्शनमाचान्मुख्यार्थात्प्रचाव्यते अत्त आह श्रुतिविरो धादिति । जीवेन सहेोत्क्रान्त्यादिश्रुतिविरोधात्संदिह्यमानार्थ वागादिगतेि श्रुतिरतः प्रायदर्शनावकाश इत्यर्थः । भक्तिर्गुणयेग: । उपकारनिवृत्ति

त्ता राव हुयुपपतेरिति सूचस्य परिहारभागं व्याचष्ट पञ्चम्या माछुतावित्यादिना । पञ्चम्यामाहुतावपां पुरुषशब्दवाच्यत्वं यथा भवति तथा किं वेत्येति प्रश्ने पुरुषशब्दवाच्यत्वप्रकारमाचमग्निविस्फुलिङ्गा दिदृष्टिविशिष्टमज्ञात्तं पृच्छते वाक्यस्य विशेषणसंक्रान्तत्वात् । आपस्त्व प्रश्यमाद्याहुतिष्वाहुतिविशेयमजिज्ञासित्वा पञ्चम्याम् आहुत्तिविषय: प्रश्न एवमभिप्रायः । यैव पञ्चम्याहुति: सैव प्रयमादिस्याने ऽपि भवतीति । सति चैवं प्रश्नहुदये प्रथमाहुतै। अब्रव्यतिरिक्ताहुत्यभिधानमसंबटं स्यादि त्यर्थः । अपशब्दस्य नित्यबहुवचनान्तत्वादनयां प्रट्टाया इति निट्रेश: । अब्बव्यतिरिक्ताया: श्रद्धायाः प्रयमाहुत्त्वेि परंपरया तज्जातस्य देहस्याब्व हुलत्वं न स्यादित्याह न चाप्येवमिति । ब्रह्मकार्यस्य तद्वैलक्षण्याभ्यप १) । २० गमादैत्सर्गिक्रीत्युक्तम् । प्रद्धायामप्त्वापचारापे संबन्धमाह अतः एवेति । आये । हास्मै प्रद्धां संनमन्तइति श्रुतै। कार्यकारणभावेो ऽवगम्यते इत्यर्थः । आहुत्यपूर्बरुरूपा आपेो जीवं परिवेष्टय परलेनाकं नयन्तीत्यच संवा दकत्वेन ते वा शते इत्यादिवाजसनेयिब्राह्मणां भाष्यकारैरुदाहृतम् । तदि त्यम् । अग्निहेचाहुर्ती प्रक्रम्य जनकेन याज्ञवल्क्यं प्रति न त्वेवैनयेास्त्वमु त्क्रान्तिं न प्रतिष्ठां न तृमिं न पुनरावृत्तिं न लेोकप्रत्युत्थायिनं वेत्थेत्यज्ञाने उद्धाविते तेन चानुमेदिते जनकः षट् प्रश्नानिर्णिनाय । ते वा एते आहुर्ती हुते उक्रामत्स्ते अन्तरिक्षमाविशत्तस्ते अन्तरिक्तमेवाहवनीयं कुर्वते