पृष्ठम्:वेदान्तकल्पतरुः.pdf/४२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६६
वेदान्तकल्पतरौ [त्र्प्र.३ पा.२ त्र्प्रधि.२
 

त्यर्थः । ननु दण्डायमानभावरूपाज्ञाननिवृत्तौ ब्रह्मभाव: सुषुषौ तु नाडा दिस्यस्य तदनिवृत्तमिति न ब्रहमभाव: ता नाडग्राटेः सुषुपिस्यानत्वाभा ५४८ । १२ वचिन्ता निष्प्रयेजनेत्याशङ्कयाह श्रविद्यानिवृत्तावपीति । यावद्यावदि प्रतिवन्धनिवृतिस्तावत्तावट् ब्रह्मभावा ऽप्याविर्भवेत् । तच यदि मिथ्या वेदान्तकल्पतरै [ अ. ३ पा २ अधि. २ इति श्रुतेराशयः स्यात् त्तते ब्रह्मभावाय कारणान्तरं स्याद् नाज्ञानमि थ्याज्ञाननिवृत्ती इत्यर्थः । तर्हि तदेव कारणान्तरं ज्ञानमस्तु नेत्याह तचेति । कर्म ह्यभूत्प्रादुर्भावफलं ज्ञानं त्वविद्यानिवृत्तिमाचफलमित्यर्थः । विपरीतज्ञाननिवृत्रविदानिवृत्ते प्युपल्नतणम् । न त्त विपरीतज्ञानमेवावि दद्येति भ्रमित्तव्यम् । समूलकाषमविद्याया अकाषादित्युपरितनग्न्ये मूल शब्देन भावरूपाऽविद्याया अभिधानात् । तह्यविदद्यानिवृत्तिद्वारेण ब्रह्म भावं ज्ञानमभिव्यनफु नेत्याह विपरीतज्ञाननिवृत्तेरिति । चशब्देना विद्यानिवृत्तर प्यप्रयेजकत्वादित्यर्थः । मात्रयेति । स्तोकप्रतिबन्धनिवृतिलु पत्य भवति जीवस्तावच्छब्देन न सर्वात्मना तदवस्याने मूलाविद्याय। स्यित्तत्वादित्यर्थः । लैक्रिकं विक्रकल्पोदाहरणमुवा वैदिकमाह यथा निरपेक्ता इतेि । निरपेक्षता इंति समुच्चयासंभवार्थम् । श्रायतनश्रुत्या चेति । सटायतन॥ इत्यचत्यायत्तनस्य सम्यर्थत्वादित्यर्थः । सिद्धान्ती जमाशङ्का यत्रापीति । नन्वच प्राणप्रा:ि प्रतीयते कथं नाडीब्रह्मस मुच्चय: तचाह प्राणशब्दमिति । पदार्थमुक्का प्रस्तुतवाक्यमेव योजयन्ति श्रथास्मिन् प्राण इति ! इतिवचनादचापि नाडीब्रह्मणेः समुच्चयप्रधण मित्ति येाञ्जना । तथापीति । तचापीत्यर्थः यचापीत्युपक्रमात् । निरपे तसमीश्रुतिभ्यां यदि नाडीपुरीत्ततेर्निरपेक्तमाथारत्वं का तर्हि समुच्चय । १८ श्रवणस्य गतिरत आह इयांस्त्विति । नाडप्रस्तावत् स्वतन्त्रा गवाधार: पुरीतट्ब्रह्मप्रापौ तु नाडीद्वारा भवत: परस्परं चानपेक्षे त्च समुच्चयप्रव णाभावात् कदा चिच नाडीनां पुरीतटुब्रह्मसमुच्चये ऽपि कदा चिदनपेक्षत स्थानत्वाद्विकल्यसिद्धिरित्यर्थः । बृहत्पृष्ठं भवति रथन्तरं पृष्ठं भवतीति पृष्ठाख्यस्तोचसाथनत्वेन बृहद्रथन्तरयेर्विधानाद्विकल्प: । एवमेषे ऽशुदेष