पृष्ठम्:वेदान्तकल्पतरुः.pdf/४२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६७
सुषुपस्य जीवस्य समुच्चयेन नाडीपुरीतत्परमात्मरुपस्थानेापगमनम् ।

इति । व्रीह्मनुष्ठानपचे यवशास्त्रस्य प्रतीत्तग्रामाण्यपरित्यागे। ऽप्रतीताप्रामा यस्वोक्रार: तथा प्रयेगान्तरे यवेष उपादीयमानेषु यत्रशास्त्रस्य प्राक स्वीकृत्ताप्रामाणयत्याग: परित्यक्तप्रामाण्योपादानमिति यवशास्त्रे चत्वारे देषा: । शवं यवानुष्ठानपक्षे ऽपि व्रीहिशास्त्रे चत्वार इत्यष्टदेपदुष्टो विक ल्यः । ननु यदि व्रीहियवै द्वौ विहितैा तहाग्नेयादिवत्समुच्चय : किं न स्यादित्याशङ्क निराकुर्वन् गतिरन्या न विद्यते इत्येतत्प्रपञ्जयति प्रकृ- ५५० । ३ तक्रतुसाधनीभूतेत्यादिना । मा भूद्वाश्यद्वयसामथ्र्यात् समुचय: अङ्ग सहित्प्रधानानुष्ठायकप्रयेगवचनेा व्रीहियवैः समुच्चाययतु तचाह न चैता वेिति । ननु मा मिश्येतां व्रीहियवावुभयविध्यर्थवत्त्वायेभ्रस्मिन्नेव प्रयेगे त्रीहिंभिरेकवारं यवैरप्यपरवारमिज्यतामिति गत्यन्तरमाशङ्काह न चाङ्गा नुरोधेनेति । प्रकृते बृहद्रथन्तरे पृष्ठस्तोचसाधनत्वेन विहिते विक ल्पते विकृतै। गेसवाख्यैकाहे ऽतिदेशेन प्रामुत्त: । त्चापि विकल्पप्रा गेसवे उभे बृहद्रथन्तरे कुयेदित्यङ्गभूतवृहद्रयन्तरसाहित्यवचनात् पृष्ठ स्तोचमावर्तते बृहतैकवारं रथन्तरेणैकवारमिति । रात्रमिहाङ्गभूतत्रीहि यवानुरोधेन प्रधानाग्नेययागस्याभ्यासेो न युक्तः । कारणमाह श्रश्रुत इति । त्सच द्युभे कुर्यादित्यङ्गसाहित्यश्रवणात्तस्य च प्रधानस्तोचावृत्तिव्यतिरेकेणा सभत्रवात्तात्पथयवृत्त्या प्रधानाभ्यास: युत: नैवमच व्रीहियवाभ्यां यजेतेति श्रवणमस्ति येनावृत्तिः स्यादित्यर्थः । एवं सत्यङ्गविधिमाचात्प्रधानावृति प्रकल्प्या सा चायुक्तत्याह अङ्गानुरोधेन चेति । न हि स्यालानि संप त्रानीति भुक्तवत्तापि पुनभेौक्तव्यमेवमहापीत्यर्थः । ननु साहित्याश्रवणे ऽप्यङ्गानुरोधेन प्रधानाभ्यासे दृश्यते यया सेोमे न यजेतेति श्रुत्तस्य सेोम यागस्यैन्द्रवायवं गृङ्गति मैचावरुणं गृहात्याश्विनं गृहुर्तीत्यादिग्रहणरूपा ङ्गानुरोधेनावृत्तिरित्याशङ्काह न चाङ्गभूतेति । ननु कथमव प्रधानस्या ङ्गानुरोधेनावृत्ति: यावतैन्द्रयायवादिवाक्येभ्य एव द्रव्यदेवतासंबन्धाभिधाना तद्द्वारा ऽनुमित्तयागा विधीयन्ते सेमेन यजेतेत्ति तु तेषां यागानां समुदा यानुवाद इत्याशङ्काह सेोमेन यजेतेति हीति | इदमचाकूत्तम् । न समुदायानुवादत्वं सेोमवाक्यस्य प्रत्यभिज्ञानाभावात् । ऐन्द्रवायवादिशब्दा हिँ


इज्यतामिति नास्ति २ पुः ।