पृष्ठम्:वेदान्तकल्पतरुः.pdf/४३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७६
वेदान्तकल्पतरौ [त्र्प्र.३ पा.२ त्र्प्रधि.५-६
 

कृतिसंस्कृतिकरणेापकारकरणावान्तरव्यापाराधिकारख्यम् । संयवनस्य पिंगड उत्पादटाहनस्य अत्रघात्तस्य तण्व विक्राये॥: । प्रयाजादीनां दर्शपूर्णमासादिकरणानि प्रत्यु पकारः साध्य: । आग्नेयादीनां प्रत्येकं करणावान्तरव्यापाररुपाण्यपूर्वणि पिष्ट संयैतीत्यादिशास्त्राणि भिदद्यन्ते । तया ट्रव्यदेवतादिरुपभेदाद्धा त्वर्थेभेदस्ततश्च नियेागावच्छेदकधात्वर्थात्मक्रविषयभेट इति ।

अस्यां पृथिव्यामथिढेदैवं यस्तेजेजामयश्चिन्माचस्वरुपे ऽमृतमये ऽमृ भूतानां मधु उपकारकै। त्येाश्च सर्वाणि भूतानि मध्वित्यनुषज्यते । च शब्दादियं पृथिवी सर्वेषां भूतानां मध्वित्युपक्रमाच्च सा ऽधिदैवाध्यात्मा वच्छिन्न: पुरुषे । ऽयमेव ये ऽयमात्मा सर्वकारणभूत इत्यर्थः । शास्त्राचार्य संस्कृतमनसैवेदं ब्रह्माव्यं ज्ञातव्यम् । ज्ञात त्विह ब्रहह्मणि किं चन किं चिदपि न नास्ति । यस्त्वविदद्यया नानेव आभासं नानारुपं पश्यति स मृत्यार्मरणान्मृत्यु मरणं गच्छति । पुनः पुनर्मियते इत्यर्थः । ये भाक्ता जीवस्तं भाग्यं शब्दादिप्रेरितारमीश्वरं च मत्वा विचार्य चिविधमेतद् ब्रह्म प्रोक्तम् । ब्रह्ममिति च्छान्दसम् । ब्रह्ममेतु मामितिवद् मे मम तद्रुह्म प्रेोक्तमिति वा । तदेतदिति । तट् ब्रह्म सर्वकारणमेत्तदेवात्मरुपं तद्रह्म विशेष्यते । पूर्वकारणं तस्य न विद्यते इत्यपूर्वम् । स्वयं कार्यं न भव तीत्यर्थः । परं कार्यमपस्य न विदद्यते इत्यनपरम् । स्वयं च न कारण मित्यर्थः । एवंविधमेतज्जातीयमन्यदस्य नास्तीति अनन्तरं तथा एवंविध्यं बाह्ययं विजातीयमस्य च नास्तीत्यबाह्यम् । एवं तावदपूर्वादिलक्षणं ब्रह्मा नूदद्यात्मत्वं विहितं संप्रत्यात्मानुवादेन ब्रह्मत्वं विदधाति अयमिति । य आत्मा ऽयं ब्रहीत्यर्थः । स आत्मा किंलक्षणे ऽत आह सर्वानुभूः साति स्ररूपेण सर्वमनुभवतीति सवानुभू : । अंधौहह्यध्यापय भेो भगवन् । ऋाद रस्थ विद्यतइत्यादिमत्तद् न भवतीत्यनादिमत् । सत् कारणम् असत्कार्य च तट्रपेण ब्रह नेच्यते । पुर: पुराणि । द्विपदे। द्विपदेायलक्षितानि शरी हाणि चन्ने । पुरः पुरस्ताचक्षुराद्यभिव्यत्तेः पूर्वमेव च स ईश्वरः पक्षी लिङ्ग