पृष्ठम्:वेदान्तकल्पतरुः.pdf/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८१
ब्रह्मणाः सद्रूपत्वम् ।

वाङ्गनसाऽर्तीत्तत्वमपीति भाष्यं पुनसक्तमित्याशङ्कयाह इदानीं त्विति। ५६५ । २३ तेन भाष्येण शास्त्रप्रमित्तस्य नियेथाऽनुपपतिरुक्ता अनेन तु निषेद्धर्मि पृष्ठस्य प्रतिपादनवैयथ्र्यम् । अच लिङ्ग भाष्ये प्रक्षालनार्टीति न्यायादाहरण मित्यर्थः । प्रक्रियाशब्दस्य व्याख्या उपक्रम इति । वाङ्गनसगोचरत्वे निषिद्धे तथैव मनसि स्थिरीकृते स्वयंज्योतिरात्मा स्फुरत्तीत्युपक्रमत्वम् । प्रथानं प्रकृतमिति प्रकर्षेण कृतं प्रकाशितं प्रकृतं प्रकर्ष: प्राधान्यमित्यर्थः । न ब्रहोत्यच प्रधानं प्रकृत्तमित्यनुषङ्गः । सूचे तत:शब्दाटुपर्यन्यदित्यध्याह रति तते ऽन्यदिति । इतरया हेि ब्रर्वीतीयुक्त किं ब्रवीर्तीति न ज्ञाये तेति । तत:शब्दार्थमाह नेति नेतीति प्रतिषेधादिति । प्रतिषेधाटभा ३८१ हरति निर्वचनं न ह्येतस्मादितीति । नेति नेतीति प्रतिषेधनियन्थनरुपं न ह्येतस्मादिति वाक्यमित्यर्थः । यस्य वाक्यस्यार्थद्वैविध्यमुपाटायाभावा दन्यप्रतिपादकत्तामुक्तामुपपादयति अस्येति । न ह्येत्तस्मादित्येतह्याचष्ट इति नेति इत्यादिष्टादिति । नेति नेत्येवंरूपेणादिष्टाद् ब्रह्मणे। ऽन्य नास्ति परम् अप्रतिषिद्धं ब्रय त्वस्तीत्यर्थः । धेयप्रत्यय: स्वाथैिक इत्याह नामेति । स्यूत्नशरीरापेक्षया प्राणप्रधानस्य लिङ्गशरीरस्य स्थायित्वात् सत्यत्वमुच्यतइत्याह माहारजनादीनि । माहारजनादीनि रूपाण्युपहि तानि निचितानि यस्मॅिस्तष्याक्तमु । उपमित्तमिति पाठे यद्यस्ति तदा सुगमम् । इतरापेक्षयेति । स्यूलशरीरापेक्षयेत्यर्थः । तदिति तस्मादर्थ । अहिकुण्डलसूचस्य प्रकाशाश्रयवद्वेति सूचस्य च भेदाऽभेदविषयत्व साम्यात्येनसत्यमाशङ्काह विषयभेदादिति । अहिरेक: कुण्डलभेोगादय: ६५७ । • परस्परं भिन्न। इति भेदाभेदे भिन्नविषयेो तदिदमुक्त कुण्डलार्दीत्यादिश ब्देन । सवितरिं तु प्रकाशस्य गुणस्य द्रव्यस्य च परस्परं भेटाऽभेदै न च वस्त्वन्तरापेक्षयेत्येकविषयत्वम् । एकविषयत्वे हेतुमाह सर्वदेति । विरोध हिं विषयव्यवम्या सदा ऽनुभूयमानत्वादविरोध इत्येकविषयत्वमित्यर्थः ।


३ या• २ मू• २ 9 ।

  1. भेदविषयत्वेसि २ पुः पा

या