पृष्ठम्:वेदान्तकल्पतरुः.pdf/४४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८८
वेदान्तकल्पतरौ [त्र्प्र.३ पा.२ त्र्प्रधि.८
 

अस्य चेति । अनुज्ञायां हि प्रवृत्तस्य प्रवर्तनमुपदेशे त्वप्रवृनस्य तत्पश्चा ऽप्रवृत्तग्रवर्तक्रत्वे सत्तीति विशेषणविशिष्टनियेजयप्रयेाजनसाधनविषयत्वमुपदे शस्यैव लदलणमिति न्यायाकणिकायाम् उपपादितमित्यर्थः । नियेज्यप्रयेज ५७५ । ५ नेत्यादेव्याख्यानम् श्रनुष्ठात्रपेक्षितेत्यादि । प्राभाकराभिमतनियेाज्यव्या वृत्यर्थे सिद्धान्तसूचगतं त्तादथ्र्यदिति पदं व्याचष्ट अनुष्टात्रपेक्षितेापाय तारहितेति । तादथ्र्यात् तादध्यै सति पूर्वपदोक्तप्रवर्तनामाचाथैत्वे सतीत्यर्थः । यदुक्त साक्षाद्भावनाभाव्यो यागादिः स च दुःखस्रय इत्यप्रवृ तिरिति तचाह न चैतइति । विधिविषयीकृतभावनायाः श्रेयःसाधनत्वात् स्वग एवादश्या न तु यागादय स्युस्तहप्रवृत्तिविषयत्वा तेषां स्यात् तच नास्ति । यागादीनां भावनां प्रत्यनीप्सित्कर्मतामाचत्वादित्यर्थः । या गादीनां भावनेटेश्यत्वाभावे हेतुः । दुःखत्वेन कर्मणामितेि । यत्स्व गैादेर्भावनां प्रति व्यवधानान्न भाव्यत्वमित्युक्तं तचाह स्वर्गादीनां त्विति । सर्वो हि कामनानन्तरं प्रवर्तते त्वत्तश्च स्वर्गाटेर्भावनाया: यूर्वरुपकामनाविषय त्वादवित्रामव्यवधानमित्यर्थः । यच्च ट्रव्यत्वात् स्वर्गादेः क्रियाशेषत्वमिति त्वचाह प्रीत्यात्मकत्वाचेति । एषां हेतूनां स्वर्गकामादेरधिकार इति वच्य माणग्रतिज्ञायां संबन्थ: । ीत्ता हि रुढः स्वर्गशब्द इति तच्छेषा क्रिया इत्यर्थः । यत्त सुबन्तपदाभिथेयत्वात्सिटुरुपतेति तत्र । तथापि कामपदात्साध्यत्व प्रतीतिरित्यभिप्रेत्याह नामेति । यदपि युरुषविशेषणत्वात्स्वर्गादेर्न भाव्य त्वमिति तचाह पुरुषविशेषणानामपीति । भावनाविकचेनुवादेन विशे षणाभतस्वर्गपरं स्वर्गकामपटदं स्वगै भाव्यत्वेन समर्पयतीत्यर्थ यागादे: स्वर्गाटेश्वं भाव्यत्वेन वाक्यभेद इति तचाह फलार्थप्रचत्तेति । विग्रह: । फला या प्रवृत्ता भावना त्या भाव्यत्वरूपस्थेति द्वितीयग्रन्थे । ततश्च यागादेः साध्यत्वमन्यत्साधयितुं स्वर्गादेस्तु स्वत्त इति स्वतन्त्रसा व्यद्वयाभावान्न बाक्यभेद इत्युक्तं भवति । ननु यागादिर्न करणं स्याट् भाव , 1 २१ नाभाव्यत्वात्स्वर्गवदिति चाह भावनाभाव्यत्वमात्रस्येति । परश्वा देरपिं तथाभावाहापाराविष्टरुपेण साध्यत्वादित्यर्थः । स्वर्गादीनां त्विति


प्रतिज्ञथा सम्बन्ध इति २ पुः पा त्