पृष्ठम्:वेदान्तकल्पतरुः.pdf/४४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८९
शुभाशुभफलदाने कर्मेश्वरयोः परस्परापेक्षा ।

यन्येन भावनां प्रति स्वर्गादीनामव्यवधानातिशयं उक्त: । इदानीं व्यधधान मङ्गीकृत्याप्युद्वेश्यत्वेन साध्यत्व आकाङ्कातिशयमाह फलस्य साक्षादिति । ५७६ । । तटुट्रेश्यत्तया लक्षणेन फलस्य सर्वच व्यापित्तया व्यापित्वेनावस्यानादिति येजना । व्यापित्वनिर्देशे लघ्वणस्याव्याप्यतिव्यापिरिहारार्थः । न चाधिकाराभावे इति । स्वर्गभेाकुर्यागाधिकारान्यथानुपपत्या हि देहा त्मत्वाभावावगतिरित्यर्थः । संपात आपात: । यच्च प्रपञ्प्रविलयादिलक्षणायां प्रये॥जनं शास्त्रत्वसिद्धिरिति तचाह न चैतावतेत्यादिना । सर्वपारि षदतया सर्वपरिषत्प्रसिद्धत्तया । यदि प्राभाकरा मन्वीरन असति व्यापा रवति न व्यापार इति तान्प्रत्याह श्रसत्स्वप्याग्नेयादिष्विति । तेषा मपि मते आग्नेयादिवाक्यैर्यंगा एव विधीयन्ते नापूर्वाणि । अधिकारवाक्य सन्निथिसमाम्नातानामाग्नेयादिवाक्यानामधिकाराऽपूर्वानुवादकत्वशङ्कायां कु ठित्तशक्तीनां द्रागित्येवपूर्वान्तरप्रत्ययाजनकत्वात्तैश्च परमपूर्वे जनयि त्वव्ये ऽघान्सरव्यापारा जन्यमाना असत्स्वपि व्यापारवत्स भवन्तीत्यर्थः । ऋष्य लैक्रिकेा वदेत् तचाह प्रसत्यपीति । सापेक्षेश्वरात् फलसिटेर्वक्ष्यमाण त्वादविचिचस्येत्ति भाष्याऽयेागमाशङ्काह केवलादितीति । तर्हि कर्मा ऽपेक्षत्वपचेता निद्वेष इति कथं पूर्वपक्षावकाशस्तचाह कर्मभिर्वेति । कं चिच्छुभं कारयति कं चिदशुभमिति वैषम्यग्रसङ्ग इत्यर्थः । कर्मादि चेतन धिष्ठितमचेतनत्वाद् मृद्वदित्यनुमानस्य जीवैः सिद्धसाथनत्वमाशङ्कयाह न चैतन्यमात्रमिति । कर्म स्वरुपं तस्य च शुभस्य सुखमितरस्य दुःखमित्येवं सामान्यविनियेग: । आदिशब्टेन ज्येतिष्ठमात्स्वर्ग इत्यादिविशेषविनियेग उच्यते । फलसिद्धिपूर्वक्षणे कर्मस्वरूपादिसाक्षात्कारवदधिष्ठितमस्माभिर्भ साध्यत्इति न सिद्धसाधनमित्यर्थः । प्रागमप्रमिते संभावनामाचाभिधानात्प त्युरसामञ्जस्यादित्यचोक्तखडनानामनवकाश: । टुगेषु ये जनानां निवेश नार्थ भूमिकाविशेषे रच्यते ऽसावटाल: । निरटङ्कि निष्ठङ्कितं निर्णात्तमित्यर्थ नन्वीश्वरश्चेत्फलं ददाति किं कर्मभिरत आह लैकिक ईश्वर इतिां । ५७ । १८ ईश्वरस्य कर्मापेक्षतामुक कर्मणामीश्वरापेक्षामुक्तां स्मारयति तदिह केवल कर्मेति । न केवलं कर्माधिष्ठानत्वादीश्वरसिद्धिरपि तु कर्मभिरीश्वरप्रसादस्य


ठयाः मू- २६ - २ णाः = सू. ३9 । + लेकिकश्चेश्वर ति भुः भामतो पुः पा