पृष्ठम्:वेदान्तकल्पतरुः.pdf/४४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९२
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१
 

पुरोदयाज्जुह्वति ये ऽग्निहेचं दिवाकीत्यैमदिवाकीर्तयन्त: सूर्ये ज्योतिर्न तदा ज्योतिरेषामित्यनुदितहेमनिन्दा । यथा ऽतिथ्यये प्रदुतायात्रं हरेयुस्ता दृक् तद्यदुदिते जुतीत्युदितहेमनिन्दा । प्रटुताय निर्गतायेत्यर्थः । ततश्च एकस्य विरुद्धकालद्वयाऽसंभवात्कर्मभेद: । प्रायश्चित्तनमुदिताऽनुदितहेमव्य तिक्रमे । तच निन्दाप्रायश्चित्त वेदान्तगतविद्यासु न स्त इति नेदाहियेते । इतरे ये नामाटये भेटहेतवस्तदुपन्यासार्थे । नाम्नस्तावदित्यादिभाष्यं त्त ५98 । १८ ह्याचष्ट प्रस्त्यथैष ज्येोतिरित्यादिना । ननु यजेतेति प्रकृत्तज्योतिष्टोमानु वादेो ऽनुपपन्नः । नात्रैब तद्वद्धिविच्छेदादत प्राह ज्योतिरितीति । ज्यो तिरिति हि प्रातिपदिकमाचं न त्वस्य नामत्वमभिव्यक्तम् । एतेनेत्यमनुकृष्य यजेतेत्याख्यातवाच्यवक्रमेसामानाधिकरण्यात् नामत्वाभिव्यक्ति : । स्पष्या चाख्यातपारतन्त्र्यादद्यद्याख्यातं कर्म विदधौत्त तर्हि नामापि तद्वदेट्य त्वनु घटेतहैिं नामापि तदनुवदिष्यत्तीत्यप्रयेाजकमिह नाम भेदाऽभेदये॥: । तत्त

प्रायेणाख्यात्सम्बन्धि नामेष्ट पारतन्त्र्यभाक् ।
तस्यैव प्रथमं तेन भेटामेटनिमित्तत: ॥ इति ।

तूनां सहस्रदक्षिणागुणबिथानाथे।ऽयमनुवाद इति वक्ष्यमाणप्रतिज्ञया सम्बन्धः । ५८० । ऽ अथशब्दस्य चेति । आनन्तयै हि पूर्ववृत्तापेतुं गुणविधिपते चाश्रयदाना मस्ति ज्योतिष्टोमापेक्षा न कर्मान्तरत्वे । न हि क्रतुः क्रत्वन्तरमपेक्षत इत्यर्थः । ननु द्वादशशतं दक्षिणेति ज्योतिष्टोमे द्वादशशतं गावेो दक्षिणा तद्विरुद्धं सहस्रदक्षिणाविधानमित्यत आह द्वादशशतेति । उत्पत्ति: कर्म स्वरुपज्ञापनं तन्मध्ये विहितमुत्पत्तिशिष्टं कर्मस्वरूपज्ञापनेात्तरकालविहित मुत्पन्नशिष्टम् । तच द्वादशशतं दक्षिणा यद्युत्यतै। यूयेत तर्हि बलव त्वात् सहस्रप्रदक्षिणां बाधेत न त्वेवमस्त्युभयेरपि कर्मज्ञापनेोत्तरकाल श्रुतत्वादित्यर्थः । अन्यायश्चानेकार्थत्वमिति न्यायादिति दृष्टान्तोक्तिरियम् ।


तद्विच्छेदादिति ३'पुः पा. । t न्यायाज्ञ्येतिष्टेग्मेति ३ पुः पा• ।