पृष्ठम्:वेदान्तकल्पतरुः.pdf/४५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९९
काठकादिसंज्ञाभेदात्र विदद्याभेद: ।

प्रचयेनार्थाज्ञ ज्ञातेत्यर्थः । सांपादिकानिति । सम्रेप्यान्निभावानि त्यर्थः । उत्पत्तिशिष्टत्वइति । प्राणगत्ताधिकसंख्यादेरिति शेषः । प्रसिद्ध इति च्छेदः । दर्शयति चेति सूचं* पूरयति विदयैकत्वमिति । ननु सर्व ५८८ । १४ वेदा यत्पदमामनन्तोत् िवाक्यं वेदोकद्वारेण विद्यकश्धटर्शकं निर्गुणब्रह्मविषयं व्क्रयमनेन सगुणविदोक्थसिटुिरत आह यत्रापीति । तत्प्रायपठिता नामिति । निर्गुणविद्यासंनिधिपठित्तानामित्यर्थः । अग्य: श्रेष्ठः । ननु विदद्यानामशब्टात्मकत्वात् कठादिप्रेक्तत्वाभावे ऽपि कठादद्यनुष्ठित्त्वात् काठकादिसंज्ञा किं न स्यादत प्राह न च कठादीति । अध्ययनं हि प्र त्तिशाखं स्वरादिभिर्भिदत्त न त्वनुष्ठानमित्यर्थ । ननु किं कठप्रेक्तत्वादि निमित्तानुसरणेन विदद्यायां ग्रन्य च काठक्रादिशब्दा रुळा भवन्तु तचाह न च कठप्रेोत्क्ततेति । ग्रन्थे अवयवार्थयेगसंभवे ग्रन्थे स्रठिनै कल्प नीया यन्यसंबन्धाद्विद्यायां च वृत्तिसम्भवे तचापि रुढिर्न कल्पनीये त्यर्थः । अङ्गीकृत्यापि काठक्रादिसंज्ञानां विदद्याभिधायकत्वमप्रयेाजक्रत्वमाह न च तद्वेदाभेदाविति । यदि काठकादिसंज्ञानां भेटाद्विद्या भिद्यत्त ५८९ । ६ त्पर्हि एकशाखागतदहरपेडशकलादिविद्यानामैक्यं प्रसज्येत तच्च भा भूट् अयुक्तं हि तट् नानाशब्दादिभेदादित्यच तन्निषेधादित्यर्थः । नित्याऽनि त्यसंयेागविरोधाच्च संज्ञानां न विदाभेदकत्वमित्याह कठादिपुरुषेति । यश्च तत्तच्छाखास्वीकारसार्वात्म्यादै ब्रह्मविदासमाप्रिव्यपदेशे ऽध्येतणां से ऽपि तत्तदशसमाप्यभिप्रायस्त्तते न शाखान्तरे विदद्याया भेदक इत्याह समाप्तिश्चेति । शाखान्तराधिकरणेनास्य पैनरुनयमाशङ्कयाह कं चि- ५९० । ५ दिति । श्नाकेन पञ्चाग्निविद्यायामग्निगतपञ्जत्वषट्त्वसंख्ययेास्त्पत्तिशिष्टत्वं स च प्रागेव परिहृत्त इति नुपसंहारौ ।

रेत्त: प्रजननेन्द्रियं प्रजापति: प्रजननम् गुणविशिष्टतदुपास्ते: फलमाह प्रजायते हीति । तं यजमानं प्रेतं दिष्टं परलेनाकाय कर्मभिरादिष्टमिते ग्रामा दग्नये अग्न्यथै हरन्ति नयन्त्यत्विजः । शिरस्यङ्गारपूर्गपाचधारणं शिरो


वष ठा + न च काठकाढीतीति ३ पुः पा