पृष्ठम्:वेदान्तकल्पतरुः.pdf/४६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०४
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.३-४
 

५४ । २ प्रपि चेति । ननु कर्मान्तरविधैो प्रारब्धदर्शप्रयेगस्य का गतिस्तचाह दर्शस्तु लुप्यते इति । कर्मान्तरमिति प्रतिज्ञाय हेतुमाह पूर्वदेवतात इति । उत्पत्ति शिष्टटेवतावरोधं परिहृत्य वाक्यभेदं परिहरति चर्वर्थस्येति । वाक्यान्तर प्राप्तमिति । ये मध्यमा इत्यादिवाक्ये: प्रामित्यर्थ । ननु विभजदित्येताव न्माचविधे। कस्मादिति न ज्ञायते तचाह तत्र च वाक्यान्तरेति । ये मध्यमादिवाक्रये: देवत्तान्तरेषु तत्प्रतियेगिनीनां देवतानामेव बुद्धिस्यानां विभागप्रतियेोगित्वं गम्यत इत्यर्थः । ननु तन्दुलानामेव देवताभ्यो विभाग प्रवणाट्टधिपयसेर्न पूर्वदेवताता विभागेो ऽवगते ऽतस्तयेरुत्यत्तावैन्द्रं दथ्य मावास्यायामैन्द्रं पये। ऽमावास्यायामितीन्द्रदेवतावस्टुयेार्न देवत्तान्तरावकाश इति कर्मभेद एव स्यादत्त प्राह तन्दुलानिति त्वविवक्षितमिति । हवि र्मापं विभागविषय: । तस्य तन्दुल्नत्वेन विशेषणे विशिष्टोद्वेशद्वाक्यभेद स्यादत्यध्य

हविरुभयत्ववदिति । दर्शपूर्णमासयेराग्ज्ञायते । यस्योभयं हधि रात्मिाच्छंदैन्द्रं पञ्चशरावमेादनं निर्वपेदिति । उभयं दधिपय : । तच श्रुत त्वादविर्बटुभयत्वमपि निमित्तान्तर्भूतमिति प्रापय्य षष्ठ राट्टान्तितम् । ववित्तमुभयत्वम् । तद्विवक्षायां िविशिष्टोटेशनाद्वाक्यं भिदद्यत्त । हविरात्। निर्वपेदुभयं हविराता चेति विध्यावृत्तिप्रसङ्गात् । ननु तर्हि हविरप्यविवतितं स्याद्धविर्विशिष्टार्तरुद्धेश्यत्वे वाक्यभेटतादवस्यात् । न । आर्तिमावस्य सर्वदा सर्वेषां सम्भवेन निमित्तत्वाऽपयेवसानात् । तत्पर्यवसानस्य हि मृघ्यामहे हविषा विशेषणम् । उभयत्वं तु एयेवसिते निमिते विशेषणं भवद्विष्यना काङ्कितं वाक्यं भिदद्यादिति तन्न मृष्यामः । तस्मादविववित्तमुभयत्वमिति ।

ननु शत्रुवन्तु वाक्रयानि तस्मिन् कर्मणि देवतान्तरं विधातुं तस्यैव त्वबुद्धिस्थत्वात्कथं तच देवताविधिरत आह द्रव्यमुखेनेति । पूर्वेत्तं , , १८ सिद्धान्तप्रयेोजनं निगमयति ततश्चेति । रावमुत्पतिशिष्टदेवत्तावरोध्धं परि हृत्य वाक्यभेदप्रसङ्गं परिहरति न च दधनि चरुमित्यादिना । प्राकृ तकर्मणि तन्टुलादय: पाकान्ता: युरोडाशसामथ्येत्सिट्टा: । दधिययसी च स्वत एव सिद्धे । कयमेतावता ऽधिकरणचर्वर्थये: प्रारित आह तत्राभ्यु


१४ वेदान्तश्कल्पतरै [ प्र. ३ पा ३ अधि. ३-४