पृष्ठम्:वेदान्तकल्पतरुः.pdf/४६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०६
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.४-५
 

मष्टं डिबत्कृत्य प्रक्रमभेदाद्विद्याभेटे दर्शित: इदानां स एवार्थश्चिन्त्यते । भाष्ये भेदबुद्धावनुवतेमानायामन्यत्रबुद्धिरध्यास इत्यध्यासलक्षणमुक्तम् तदयुक्तम् । स्मृतिरूप इत्यचाऽविवेकपूबैकत्वस्य वर्णितत्वादत्त आह ५९६ । ४ गैणी बुद्धिरध्यास इति । उक्तानीति । भाष्ये यथाश्रुतान्येव ग्राह्याणि न व्याख्यानापेक्षतार्णीत्यर्थः । उष्ट्रीयेङ्कारशब्दयेारैकायें पर्यायत्वात्सहप्रधे। गादेकत्वयाऽनुत्यानमाशङ्काह ऐकाथ्र्ये ऽपीति । भाष्यमुपादत्त इदमु चयत् इतत् शब्दा द्रष्टव्य उॐधकारस्य शब्टविशेषस्य क्षयं वेदञ्याििरत्। आह प्रत्यनुवाकमिति । यजुर्वटे अध्ययनप्रवचनयेो: प्रत्यनुवाकमुपक्रम समा चेङ्कार उचार्यते कटवेदे तु प्रत्यूचम् । अत एव सामवेदे ऽपि कटग ध्यटत्वात् साम्त्र इति सर्ववेदे व्यापक ॐकारः प्रतिवेदं च स्वरादिभेदाट् भिद्यते । तद्विशेषप्रतिपत्त्ययैमुङ्गीथ्यविशेषणमित्याह किंगते ' ऽयमिति । विशेषणे च प्रयेजनमाह तत्तदाप्त्यादीति । आदिशब्देन समृद्धिरसत्त मत्वादि गृह्यते । आ:ि कामप्रापकत्वम् अधिक्रियते प्रतिपाद्यते । ननु संभवे व्यभिचारे च विशेषणमयैवत् तच सर्ववेदव्यापकत्वाद्विशेष्यस्येङ्क रस्य भवतु विशेषणेन व्यभिचार: संभवस्तु विशेष्ये उॐऋारे विशेषणस्येऽी थत्वस्य नेापपद्यते उद्भौथशब्दस्य सकलभक्तिवाचित्वाद् भक्तित्वस्य च भक्यवयवे ॐकारे ऽनुपपत्तेरत आह उद्भीथपदेनेति । स्यादेतदुीयशब्दस्य क्रिमित्यवयवल्लक्षणार्थत्वमेांकारशब्द णवे:ीयभक्तिर्नौमवयविनों लक्षयतु तदापि शब्टये: सामानाधिकरण्यसंभवादत प्राह न पुनरेकारेणेति । खल्वेतस्यैवाच्तरस्योपव्याख्यानं भवत्ति आपयिता ह वै कामानां भवति य एतदेवं विद्वानन्तरमुीयमुपास्ते इत्यादिना प्रणवस्यैवायादिगुणविशिष्टस्य तादृक्पफलविशिष्टस्य चापव्याख्यास्यमानत्वात् प्रधाने च लक्षणानुपपत्तेरुी ४0६ उदुर्गीयपदेन भक्तिविशेषस्यैव समर्पणेन व्यभिचाराभावादित्यपि द्रष्टव्यम् । निरूढा चेयं लक्षणा न सांप्रतिकी स्यादित्यर्थः । इयं च वदह्यमाणन्यायेन गैरण्येव लक्षणेत्युतेति । ननु िकमिति फलकल्पना आयादिफलस्य श्रुतत्वादत , । ३ आह श्राप्त्यादिगुणकेति । ॐकारउट्र्गीयदृष्टस्तस्मिन्नायादिगुणदृष्टस्त


एकाष्य इति मम . भा. ए. प्रा