पृष्ठम्:वेदान्तकल्पतरुः.pdf/४६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१०
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.८
 

क्यत्वं लभ्यत्तइत्याह किं च श्रुत्यन्तरेति । एतत्प्रकरणस्यं से ऽध्वन इति वाक्यमेव प्रत्यन्त्रम* ॥

आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥

वाक्यस्यान्त्रयेन वाक्यभेदाभावात्तत्यरत्वं वाक्यस्याशङ्कते नन्वेक एवाग्रश्रा सीदिति । प्रागुत्यत्तेरात्मैकत्वावधारणादैवतेतीतितृत्वश्रवणाच परमेश्वरे गम्यमाने कथं हिरण्यगर्मशङ्का ऽत्त आह श्रुतिस्मृत्येरिति । आत्मा वेत्ति वाक्यं हिरण्यगर्भपरं महाभूत्स्टष्यविषयत्वे सति लेनाकस्दृष्टिविषयत्वात् । आ त्मेवेदमग्रआसौत्रुषविधः स वै शरीरौ प्रथम इति च वाक्यवदित्यनुमा अनुमानस्य श्रुतिस्मृत्येरित्यादिना ऽन्वयव्यास्क्क्तिा इदानीं व्यतिरेकव्याप्रेि माह परमेश्वरस्येति । पारमेश्वरलिङ्गद्वयस्यान्यध्यानयनप्रक्रारमेव दर्शयति अस्ति हीति । संदंशन्यायं वतुं पूर्ववाक्यमनुसंधत्ते अपि चैतस्मिन्निति । अथात्वा रेतसः स्रष्टिः प्रजापते रेता देवा इत्यादिना प्रजापत्किर्तृऋा स्ट रुिक्तेत्यर्थः । उत्तरवाक्यमालेचयति अपि च ताभ्य इति । अत्रापि दृष्ट इति । आत्मैवेदमग्रआसीत्युरुषविथ इति वाक्य दृष्ट इत्यर्थः । आत्म महाभत्तविषयत्वे सति लेनाक स्मृष्टिविषयत्वादिति हेतेर्विशेषणाऽसिद्धिमाह न च महाभूतस्पृष्टीति । इहापि महाभूतानि सष्ठति कल्पनीयमिति । अनेन सिट्टान्ते महा भूत्तसगौपसंहारादसङ्गति : सूचितसर्गस्य महाभूतादित्वं यच्छूत्यन्तरे श्रुतं तस्मिन् शैथिल्यं नादरणीयं किं तु तस्येहेपसंहार: कार्थ इत्यर्थः । औआण यिकत्वमुपयेगित्वं महाभूतानुपसंहारे ऽपि परमात्मा प्रत्येतुं शक्रय इत्याह ६०२ । ८ मूर्तिकृया दद्यथिकरणेष्वित्यर्थः । उपरिष्टाचेति । एष ब्रहौष इन्द्र इत्। दिवाक्ये इत्यर्थः । इदं जगदग्रे स्रष्टः प्रागात्मा एक एवार्सीत् । एवकारस्तु सत्य