पृष्ठम्:वेदान्तकल्पतरुः.pdf/४७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१३
कार्याख्यानाधिकरणाम् ।

त्र्प्रुतिद्वये ऽपि विद्यैक्ये सदात्मभ्यामुपक्रमः ।
कृतः किमिति तचोचुराचार्या न्यायसंग्रहे ॥

तन्यथा । पदयोः शौतसामानाधिकरणायस्य वाच्यार्थे भेदादनुपपतौ तत्परिहाराय लक्षणा ऽऽश्रीयते । तच लक्ष्यमाणावपि तत्वमर्थो यदि भेदेनैव लक्ष्येते तर्हि तचापि लक्षणान्तरं स्यादित्यानवस्था स्यात् सा मा भूदिति लक्ष्यमाणार्थैक्यमेव युक्तम् । ततस्त्वंपदार्थो ऽपि प्रत्यगात्मपर्यन्तो लक्षणीयः । तथा च वाजसनेयिवाक्यं त्वमर्थतदर्थपर्यन्तं लक्ष्ययति क्रान्दोग्यवाक्यं तु तदर्थत्वमर्थपर्यन्तं लक्षयत्यर्थैक्याद्विद्यैक्यमिति ॥

६०३।११
कार्याख्यानादपूर्वम् ॥१८॥

सन्दिग्थसटुपक्रमस्य वाश्वशेषानिर्णयवदशियन्त आचामन्तीत्यादे वर्तमानापदेशत्वेन विधित्वसन्टेहे सत्यशियत्राचामेदित्यादिवाक्यशेषाटा येगमाह श्रन्नमिति । अननं चेष्टां करोतीत्यन इत्यर्थ अननं कुर्वन्तो मन्यन्ते इति प्रतै। मन्यते॥नार्घत्वा भाष्ये चिन्तनत्वेन व्याख्याय निर्देशेा न युक्त: चिन्तनशब्दस्य . ध्यानवाचित्वादित्याशङ्कयाह तज्ञान पर्यन्तमिति । अनग्नतावदस्य स्तुत्यर्धत्वेनेापपतै। सत्यां वाक्रयभेदऋत्न्यना नुपपत्ते रुभयविधित्वमशक्रयशङ्कमित्यभिप्रेत्याह खुरवमात्रेणेति । यया हानिर्णयैव खुरशब्दमाचेणाश्वो धावर्तीत्युच्यते एवमिदमपीत्यर्थः । सिट्टान्तबीजमाशङ्क परिहरति यद्यपीति । अनृत्तवदनप्रतिषेधे इति स्मातें इति च द्वे सप्तम्यावनादरार्थे । सत्यपि स्मार्त ऽनृत्वदनप्रतिषेधे तमनादृत्य यथा नानृतं वदेदित्ति प्रतिषेधे ज्योतिष्टोमाङ्गत्वेनार्थवैस्तथा ऽऽऽचमनविधिरपि प्राणायास्त्यङ्गत्वेनायैवानित्यर्थः । स्मात्तौ ऽनृत्तवदन प्रतिषेधः पुरुषार्थत्वाज्ज्योतिष्टोमे न प्राप्रोतीति ज्योतिष्टोमे पृथक्प्रतिषेधा ऽथैवान् । आचमनविधिस्तु स्मातौं द्विजेा नित्यमुपस्पृशेदित्यादि: सकल कर्मगाचर: प्राणापासने ऽपि प्राशेतीति तदङ्गाचमनविषयत्वे श्रुत्तेरनुवादकत्वं


अत्राप्टमम् श्रात्मण्य्क्तीत्यधिकरणं पूर्णम् । तत्र मूत्रे ३-आत्मगृहीतरितरवदुक्त रात् १६ अन्वयादिति चेत् स्यादवधारणात् १७ ॥ ६०३ । ११