पृष्ठम्:वेदान्तकल्पतरुः.pdf/४७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२०
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१३-१४
 

६०८ । ३ मिति पूर्वेष क्षयति पुरुषयज्ञत्वनेिति । पुरुषस्य यज्ञत्वं पुरुषज्ञत्वं पुरुबे यज्ञत्वसम्पत्तिस्तस्या अविशेषादित्यर्थः । तैत्तिरीयके पुरुयज्ञत्व सम्यतिरसिद्धा विदुषे। यज्ञस्सेत विद्वत्संबन्धियञ्प्रतीतेः । न चैते षष्ठौ समानाधिकरणे । आत्मा यजमान् इति विदुषा आत्मनेा यजमानत्वनिद्रे शाद् एकस्य च यज्ञत्वयजमानत्वबिरोधादत् श्राङ् न च विदुष इति । स्वरूपमिति । पुरुषस्यैव पदा यज्ञत्वं सम्पाद्यते तदा त्वत्स्वरूपमेव यज मान इति न विरोध इत्यर्थः । अत एव त्रिद्वदद्य ज्ञयेश्वत्तनाऽचेतनत्वाद्वि टुये। यज्ञस्येति षष्ठयोः सामानाधिकरणयानुपपत्पिरिति चेाद निरस्तम् । पुरु चैवयेन सम्पादित्स्य यज्ञस्य चेतन्त्वेन विद्वत्वसम्भवादित्याह तस्य चत् ि । श्रात्मा यजमान इत्थनेन यज्ञस्वरुपं यजमान इत्युच्यतइत्यभि द्दित्तं तत्विक मुख्यमुत्त गैरणं न प्रथ्यम इत्याह न हि यज्ञस्वरूपमिति । न केवलं यज्ञस्वरूपस्य मुख्यञ्जमानत्वासम्भव: विदुषे यज्ञस्येति षष्ठोश्च न मुख्यसामानाधिकरण्यसम्भव इत्याह चेतन्नाऽचेतनथेश्चेति । विद्वान् हि चेतनस्तस्याऽऽचेत्तनयज्ञेश्यायेग इत्यर्थः । वैयधिकरण्यपते ! तु षष्ठयो रुपपत्तिमाह आत्मनस्त्वित्यादिना । यजमान आत्मेत्यात्मोद्वेशेन यजमानत्वं विहितम् । द्वितीयपक्षमाशङ्कते इतरथेति । दूधयति न च सत्याभिति । पुरुषाङ्गेषु व्याद्विकल्यनात्पुरुषे यज्ञत्वक्रल्पनसम्भव इति पुरुषे तु षष्ठो यधिकरण्येन मुख्यार्थ: संभवति । अपि च तस्यैवं विटुए ६०९ । ५ इति भाष्यमुपादाय व्याचष्ट अनुवादश्रुतै। सत्याभिति । विद्वत्संबन्धि यज्ञानुवादेन तस्य विद्वदङ्गेरङ्गझल्पनादेकवाक्यता न प्रतीयते । तब तु विद्वान् यज्ञस्तस्य चात्मादयेा यञ्जमानादय इति बिध्यावृत्या वाक्यभेद इत्यर्थः । तस्मान्यासमेषां तपसामतिरिक्तमाहुरिति 3०मित्यात्मानं युञ्जी तेति च ससैन्यासात्मविदा प्रक्रान्ता : ।