पृष्ठम्:वेदान्तकल्पतरुः.pdf/४९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३३
निङ्गात्संनिधिबाधे उदाहरणम् ।

वैदिकेनेति । पैरोडाशिकसमाख्या हि पाठकैः कृत्ता सात्रायपाचमन्त्रयेस्तु क्रमेा वेदेनैव कृत्त इत्यर्थ । आझाङ्का कल्प्यते सान्नाय्यपाचमन्त्रयेरित्यये । याचच कुप्तनेति । परोडाशपाचमन्त्रयेरित्यर्थः । एवमुक्तरच येाज्यम् ।

अधिकरणपञ्जकार्थे वृट्रेतिया संक्रलयति एकेतेि । लिङ्गस्यैक्रया ६२० । १३ त्या प्रत्यथै विनियेागं प्रत्यन्तरयेव्यैवधानं प्रतीयते । वाक्यस्य द्वाभ्यां लिङ्गमुन्तिभ्यां प्रक्ररणस्य वाक्यलिङ्गश्रुतिभि: स्टिभि : स्थानस्य प्रकरणवा क्यनिङ्गयुतिभिश्चत्तस्तभि : समाख्याया: स्यानप्रकरणवाक्यलिङ्गश्रुतिर्भि पञ्चभि: श्रुत्यर्थे प्रत्यन्तराय: प्रतीयते इत्यर्थ वमपि विभजते बाधिकैवेति । मध्यमानां तु निङ्गादीनामुत्तरापेक्षया तदद्यया । निङ्गं वाक्यस्य बाधकं तदेव प्रतेर्बाध्यमित्यादीति । निघनाः परवशीकृता ।

एवं श्रुत्यादिषु बलाबले निरुप्य प्रस्तुते लिङ्गात्सन्निधिबाधे उपयुक्तमु दाहरणमाह तस्मादिति । यः सेमं पिबति स इतरान् प्रत्यनुज्ञां याचते ते चानुज्ञां ददति । तदानुज्ञापनमनुज्ञा याचनम् अनुज्ञेत्यनुज्ञानदानम् । उपह्वयस्व अनुजानीहीत्यर्थः । उपहूतः अनुज्ञाते । ऽसीत्यर्थः । देशसामा न्यात्पाठक्रमादित्यर्थः । लिङ्गेनेति । आदै ह्यनुज्ञापनं पश्चादनुज्ञेति लेाकसिद्धम् । तचापहूत इति मन्त्रा यद्यपि प्रयमपठित्तत्वादनुज्ञापने प्राप्रस्त थापि लिङ्गादनुज्ञायां शेषत्वेन प्रतिपाद्यते । उपह्वयस्वेति च मन्त्रे। यद्यपि चर मपठितत्वादनुज्ञायां प्राप्स्तयाप्यनुज्ञायाचनप्रकाशनसामथ्येत्ति छेषत्वेन प्रति पादद्यते इत्यर्थः । प्रयमत्तन्त्राक्तस्मारण प्य प्रयेोजनमाशङ्कान्तरनिवृत्तिरित्याह तथापीत्यादिना । विनियुक्तविनियेागे न वस्तुनि विरुध्यते दया जुहे त्ति टधेन्ट्रियकामस्य जुहेात्तीत्येकस्य दश् उभयार्थत्वदर्शनादय ग्रीते। गांनाय्यपात्रयेरित्यर्थ इति २ पुः पा हधिष्ठानलक्षणया से ऽपेि विरोध: शमयिष्यत इति चेद्विदद्यायां मन्त्रस्य विनियेोगे ऽपि ततुल्यमित्याह सविद्यायामिति । न चेवमेन्टा ६२४ । १० अर्पीन्द्रे गार्हपत्ये च विनियेागशङ्का एकस्मिन्प्रयेागे मन्त्रावृतिप्रसङ्गादिति ।