पृष्ठम्:वेदान्तकल्पतरुः.pdf/४९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३४
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१५-१६
 

बृहस्पतिसवेोदाहरणं तु कृत्वा चिन्तयेत्युक्तमेव । अस्य पुन: स्मारणस्या भ्यधिकाशङ्गेयर्थः । प्रथमतन्त्र हि श्रुत्यादिभिलेिङ्गादीनां बाथ उक्त: अच तु निङ्गात् क्रमस्य बाथे नेाच्यते किं तु शत्र लिङ्गेनान्यच विनियुक्त मन्त्रे विलम्बेन फ्रमस्य परिच्छेदकत्वमेव नास्तीति प्रतिपादयते । त्च क्रमस्या ऽपरिच्छेदकत्वे ज्ञाते कुत्ता विनियुक्तविनियेागशङ्गेत्याह नेहेति । श्ल्लाकं विवृणाति प्रकरणेति । यद्यपि प्रथमे ऽपि काण्डे लिङ्गादीनां श्रुत्यादिभिर प्राप्रबाध णव दर्शित: तयापि तच टुबेलप्रमाणात् प्रा:ि शङ्कितुं शक्यते गहेिपत्यस्य इन्ट्रस्य च स्वस्व प्रकाशकत्वेन मन्त्राक्राङ्कत्वात् । इह तु विद्याया निराकत्वाद् मन्त्रक्रमेणां चान्यच बिनियुक्तत्वेन रक्तपटन्यायाभावाच्च प्राप्तिरेव नास्तीति वैषम्यम् ।

भाष्ये बृहस्पतिसवस्य तुल्यबलप्रमाणद्वयादुभयार्थत्वे स्थिते प्रव ग्धैस्यापि बृहस्पतिसवेन तुल्यत्वाशङ्कायां सन्निर्थेर्युर्बलत्वादतुल्यत्वं प्रतिया दनीयम् । तया च सति अपिंचशब्दानुपपत्तिरित्याशङ्क नाभ्युद्ययाथैः स ६२५ । २ किं त्वेतटुपपतिसाहित्यं पूर्वेक्तन्यायस्य वदतीत्याह तुल्यबलत्येतेि । प्रमाणयेास्तुल्यवलत्या बृहस्पतिसवेन प्रवन्येस्य या तुल्यत्ताशङ्का तदपाक रणद्वारेणेत्यर्थः । बृहस्पतिसवस्येति षष्ठौ चन्द्रस्य तुल्यं मुखमितिवतु

अभिधातुं पदे ऽन्यस्मिन्ननपेता रव: श्रुतिः ।
सर्वभावगता शक्तिर्लिङ्गमित्यभिधीयते
संहत्यार्थे त्रुवनु वृन्दं पदानां वाक्यमुच्यते ।
प्रधानवाक्रयमङ्गतयाक्राइँ प्रकरणं मतम् ।
स्थानं समानदेशत्वं समाख्या यैौगिके रवः ।
इति श्रुत्यादिनच्यात्तं मीमांसाबुद्धिपारगैः ।

अभिचारकर्मदेवतामभिचारकर्ता प्रार्थयते हे देव मद्विपेो: सर्व मङ्गं प्रविध्य दारय हृदयं च दारय धमनः सिराः प्रवृञ्ज विभज चोटय (शिरश्च अभिते विदारय ।)$ एवं मट्रिपुस्त्रिधा विपृक्ता विश्लिष्टा


टुर्बलात् प्रमागादित्यर्थ इति २-३ पुः पा• । + एकः स्वशब्टा नास्ति = यः । तर्चि प्रवर्यस्येति ३ पुः पाः । ( ) एतठन्तर्गते ग्रन्थो नास्ति २-३ पु