पृष्ठम्:वेदान्तकल्पतरुः.pdf/४९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३६
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१६
 

च्येत यद्यप्रकर्षे स्तुतिर्न स्यात्त = नास्ति तस्मात्प्रमाणासिटुस्योपायने।पसं हारस्य प्रयेाजनं भाष्ये उक्तमित्यर्थः । भाष्ये केनापि प्रकारेण परुषान्तरे सुकृतदुष्कृत्तयेरसङ्कन्तिरङ्गीकृतेति भाति तचायुक्त फलारेण सङ्कन्तिसं ६२६ । १८ भवादित्याशङ्कयाह यद्यपीति । वैश्वानरीयेष्टयधिकरणं द्वितीयसूचे ऽनु क्रान्तम् । भाष्ये अतीवशब्दः सुकृतादिस्वरुपयरः । स्तुत्यर्थत्वाचेति* भाष्यस्य चान्यच विद्यासामध्र्यात्सुकृतदुष्कृत्फलसञ्चररुपमेोचताभिधानेन विद्यास्तु त्यर्थेत्वादित्यर्थः । गुणेापसंहारविवदतायामुपायनार्थस्यैवानुवृत्तिं ब्रयादिति भाष्ये ऽप्युपायनार्यशब्देन सुकृतदुष्कृतस्वरुपेोपायनं विवक्षितत्तं फल्नत उपायन स्याक्तत्वादित्यभिप्रेत्याह न स्वरूपत इति । सञ्जार इत्यभिप्रायमितीतिशब्दे। ऽध्याहर्तव्य: । स्तुतिगुणेति । स्तुत्युपयेार्गी गुण: सुकृत्टुष्कृतये: परच स ज़ार: तदुपसंहारो विचारिते। यद्यपि स नेपास्य इत्यर्थ । कुशशब्दा हि न स्त्रीलिङ्गः अस्त्री कुशमित्यमरसिंहेनानुशिष्टत्वाद् अतस्तदविरेंधन सूचेण पदं छिनति श्राच्छन्द इति । आडुपसर्गस्यार्थमाह श्राच्छादनादिति । अनु ष्टात्तारं पापादाच्छादयतीति आच्छन्द इत्यर्थः । प्रयते हि छादयन्ति हि। वा एनं छन्दांसि पापात्कर्मण इति । अच समिध: फ़शा इत्यच्यन्ते । ग्रेट म्बरा इत्ति विशेषणात्समिद्धाची कुशाशब्दे ऽन्य एव स्त्रीलिङ्ग इति लिङ्ग ऽनभिज्ञानाद्वाचस्पति: पदं चिच्छेदेति के चित् । तदत्तिमन्दम् । अग्ने कशब्दत्वस्यान्याय्यत्वात् ! कुशसंबन्धात् समित्सु कुशब्दस्य तु लाक्त णिक्रत्वेपते: यज्ञसंबन्धादिव गार्हपत्ये इन्द्रशब्दस्य । यदि तु कस्यां चिच्छूत्वैदुम्बर्य इति प्रयेग: स्यात्तर्हि स छान्दसेा भवेद्धाप्ये च तस्यानु कामच । तस्मात्

पदवाक्यप्रमाणाब्थे: परं पारमुपेयुप
वाचस्पतेरियत्यर्थे ऽप्यबेध इति साहसम ।

विकल्पपरिहारार्थं वाक्यस्य पर्युदासार्थत्वमाह तदेतदिति । अष्ट देषा विक्रल्पस्य तदभावेो नार्डीiवित्यच दर्शिता: । पर्युदासाधिकरणविषय ६२७ । २१ माह एवमिति । आग्रावयेति चतुरक्षरम् अस्तु श्रौषडिति चतुरक्षरं


प्रत्थर्यत्वाच्चेति १ पुः पा