पृष्ठम्:वेदान्तकल्पतरुः.pdf/४९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४१
गतेरर्थवत्वाधिकरणाम् ।

ननु श्रुतिस्मृतिभ्यामपि कथममूर्तये: सुकृतदुष्कृत्तयेाराश्रयान्सरसं चारस्तचाह न त्वन्नेति । एतद्दाख्यानं दूषयति तेषामिति । अयं हिँ विचारो भवन्नपि हानै त्वित्यधिकरणे" संगच्छते नाच ततः शङ्गत्तरत्वे नास्मत्कृतमेव व्याख्यानं भद्रम् । तस्य प्रियाः सुकृतमुपयन्त्यप्रिया दुष्कृत मिति तदथिकरणादाहृतवाक्रयादेव निणते वृथा च वाक्यान्तरोदाहरणम् ।

यस्तु केशवेनास्य विचारस्येवं तदथिकरणसङ्कम उक्त । विद्वर्ति सुकृतदुष्कृताकर्षणहेतुर्जनानां विदुर्षि शुभाशुभसंकल्पे जीवत्येव च विदुषि युक्तस्तत्तश्च जीवदवस्थायामेव विदुषः कर्महानं नाडैपथइति । सेो ऽसा थुः । मार्गमध्यगत्तमपि विद्वांसं प्रति जनानां प्रीत्यप्रीत्विसंभवात्तदा ऽपि सुकृतादिसंक्रमोपपतोरित्यास्तां तावत् ॥

६३३ । १२
गतेरर्यवत्वमुभयथा ऽन्यया हि विरोधः ॥ २९ ॥

विद्योदयसमनन्तरच्क्षणएव कर्मदहनमिति प्रसङ्गागतं निरूप्य प्रस्तु तगुणापसंहारचिन्ताया अपवादकत्वेनाधिकरणं संबन्धयन् पूर्वपक्तयति यथे त्यादिना । मेचाथैमर्चिराद्यपेक्षा विद्योत्पत्यथै वा विदुयेो ऽपि द्वैतदर्शने न यत्रान्तरापेतणाद्वा । नाद्य: । विद्ययैव मातप्रवणादित्याह विद्वानित्याः दिना । अन्यायमप्याह भ्रमनिबन्धन इति । द्वितीयं प्रत्याह न च विदद्योत्पादायेति । न तृतीय इत्याह यदि परमिति । भेगादारब्ध कर्मक्षये द्वैतदर्शनापरमसिडेर्न मार्गेपेत्यर्थः । उक्तमथै निगमयति इति श्रुतिदृष्टविरोधादिति । श्रुतित्रैिरञ्जनः परमिति । दृष्टटं न्याय: । भास्क रमत्तमाह ये त्विति । विदुष: पुण्यमपि निवर्तते चेद् भागप्रयाजकाभा वाद् गतिवृष्या स्यादित्यर्थः । अन्यथा हि विरोध इति सूचभागं तन्मतेन येजयति यदि पुनरिति । पुण्यक्षतये ऽप्युपास्तर्भौगप्रयेोजिकाया विद्यमान त्वादाशङ्कनुत्यानेन दूषयति तैरिति ।


+ अत्र डशं सांपरायाधिशरणं पूर्णम् । तत्र मूत्रे -सम्पराये तत्सैठयाभावात्तथा हृयन्ये २० छन्दत उभयाविरोधात ३८ ॥

  • अत्र सप्तटशं गतेरर्थवत्याधिकरणं पृर्णम् । सत्र मूत्रे ३-गतरणैधत्वमुभययान्यथा हि