पृष्ठम्:वेदान्तकल्पतरुः.pdf/५०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४३
त्र्प्रनियमाधिकरणाम् ।

शेषशेष्ट्रिभावावगमः स्यादत प्राह न चैवं सतीति । श्रुत्यादये। हि द्विप्र कारा: के वित्सामान्येन प्रवर्तन्ते यथा ध्रीहीन् प्रातत्तौति के चिद्विशेषते। यथैन्टा गार्हपत्यमिति । श्रादद्येष्वाह तेषामपीति । इतरथा ऽनर्थक्या- ६३४ । १९ दित्यर्थः । द्वितीयेष्वाह यत्रापीति । विशेषतस्तु श्रुतिविनियुक्तस्यापि धर्मस्य प्रकरणाऽनपेक्षायामानर्थक्यमेव स्यात् । न ह्येन्टा गार्हपत्यप्रकाशनमाचेण वैहाय प्रकरणमवश्याभ्युपेयमित्यर्थः । प्रकरणस्य वाक्याद्वाथमाशङ्काह न च ये चेति । छान्दोग्यस्ययङ्गाग्निविद्यावाक्यगत्तग्रद्धात्तपसेार्वाक्यान्तरव शेन विद्यालक्षणार्थत्वं व्याख्याय वाक्येन प्रकरणब्बाधया सर्वसगुणाहं ग्रहवि दद्यानामचेिरादिद्वारा ब्रह्मलेाकप्रासिाथनत्वमुक्तम् इदानीं. वाजसनेयकगतः पञ्जानिविदायां साक्षात्सत्यब्रह्मोपासनस्यार्चिरादिप्रासिाथनत्वप्रतीतेरप्येव मेवेत्याह तथा ऽन्यत्रापीति । ननु सत्यशब्देन फत्नाऽव्यभिचारात्यञ्च नय एवाच्यन्ताम् अत आह पञ्चाग्रिविदां चेति । न केवलं लैङ्गिकम् त्यस्यापेतिक्रत्वाद् ब्राह्मणश्च निरङ्कशस्त्यत्वात्सत्यमुपासत्तइति ब्रहॉाघासना या यहणमपि तु पञ्चाग्निविद्यासथानादपीत्याह विद्यासाहचर्यचेति । दक्षिणोत्तरमार्गहीनानामथ यएते. यन्यानै न. विदुरित्यथेगतिप्रवणाद्विद्या न्तरशीलानां मार्गद्वये ऽन्नभावश्चेत्तछुपासकानां दक्षिणमार्ग,ारिस्तौति नेत्याह तत्रापि च येाग्यतयेति । विद्यया. तदारोहन्तीति विंदद्यादेवया। नये: संबन्धुं येभ्यतयेत्यर्थः । यतु प्रकरणस्यानियामकत्वे टूषणजातमुक्तं तदनङ्गीकास्परास्तमित्याह भवेत्प्रकरणमिति है. वाक्यबाधित्तविषयाद श्रौतं घाक्यं ये चेमे ऽरण्येश्रद्धां सत्यमुपासत्तइत्यादि स्मार्त शुक्रकृष्णे. गर्ती. ह्येते इत्यादि विद्यान्तरेचापसंहारश्चेतर्गुषकासलविद्यायां पञ्चाग्निविदायां चानेकच मार्गेौक्तिवैयथ्यैः मिति तचाह असकृदिति । उभयचानुचिन्तनं भाष्योत्तं येाजनम् । ६३६ । ४

यच यस्मिन्ग्रामे कामा: तुद्रविषया: परागता निवृता भवन्ति तट्