पृष्ठम्:वेदान्तकल्पतरुः.pdf/५१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५५
गणनेपे ऽपि प्रख्यस्य प्रयेगः ।

भाष्येदङ्कसमप्यधिकरणं लिख्यते । सन्त्यग्न्याधाने पवमानेष्टयः अग्नये पवमानाय पुरेडाशमष्टाकपालं निर्वपेदित्याद्याः । तासु प्रकृतेर्दाश पू मखदमिहेच हूवर्या इवांषि निर्वपेदिति चिह्निते हविर्निर्वपालिदे शेन प्रनोति । आधानकाले चनिहेचभावानग्निहोचहवण। ततस्तद्विशि भृत्येन शुनस्य निर्वापस्य तल्लेपाल्लेपनम्न दशमे विद्वान्तितम् । गुणलेपे व मुख्यस्य* । विकृते। हि कार्यद्वारा पदार्थाः प्रापुवन्ति तेन हविःसंस्का राथै निर्यपः प्रयमं प्राप्नः तद्द्वारेण च तदङ्गमग्निहें।चहवणं पश्चात्प्राप्नोति तते निरपेक्षा प्राप्तिः । प्रधानभूतश्च निर्वपे। ऽङ्गलेपे ऽपि कर्तव्य इनि । गणनेपे ऽपि मुख्यस्य प्रयेग इति ।

भक्तं वेति । भोजनाऽनङ्गमित्यर्थः । ननु तद्यक्तमिति वाक्ये तस्य तद्वैमीयमित्यवत्यतच्छब्देन परामर्णे ऽपि न भेजनाङ्गभक्तपरामर्श सिद्भिः सद्वक्तमिति वाक्यस्याऽन्यर्थत्वादित्युक्तमनूद्य निरस्यति यश्चेक्तमि त्यादिना । विध्युद्देशगतस्येति । विध्येद्वक्यतापने ह्यग्निहेचशब्द। गेणः सन् कनव्यसादृश्यं वक्तुं शक्तः कर्त्तव्यार्थविशेषणपरत्वादर्थंघ|दगतस्तु खिडुमर्थे विरौषन् सिद्धमेव सादृश्यं वक्तीत्यर्थः ।

कृष्णलच्चाविति । प्राजापत्यं वसुं निर्वपेच्छतकृष्णलमायुकम इति ६५० | १७ शूयते । कृष्णले। नाम परिमाणविशेषवानु सुवर्णमणिः । तचातिदेशgना अब घातादये। द्वाराभावे ऽपि पाकवत्कर्त्तव्याः । अचरौ चशब्दस्याग्निहो।यः इदघट्र्मनिदेशकत्वादिति प्रापय्य दशमे fउद्दान्तितम् । कृष्णलाउछुपये. दिवि भृतः पाको द्वाराभावे ऽपि कर्तव्यः । अत एव चशब्दे ऽपि पाक ये।गाद्विभक्तत्वच सिद्धेसादृश्यपरः । सत्यां गते चिथे। गृणत्वाऽयेगात् । सस्मन्नवघातादिनानिरिति । से ऽयमितिदेशनावधानादिबाधे गत्यभ घान् स्वीक्रियते प्रकृते तु भेजनार्थभक्तानुवदादस्ति गतिरित्यर्थः ।

कामिन्यां सिद्धं यत्कुचवदनादि तदस्त चनकादिरूपेण संपाद्यते रूप्यतइत्यर्थः । यदा चेवं भेजनार्थभक्तस्रस्त्वं प्राणाग्निहो।चस्य तच्छब्दा सिद्धे तद पूर्वे ऽतिथिभ्यो ऽश्नीयादित्याद्याददर्शनं न भेजनक़ला दपकृष्य कालान्तरे ऽनिहेघविघ्रिपरं किं तु यदा स्वामी श्यै तदा शैक्ष


में सू अ• १० यो २ सू• ६३१ + विविक्तत्त्रणंसि ३ पु• घा