पृष्ठम्:वेदान्तकल्पतरुः.pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
वेदान्तकल्पतरौ [आ. १ पा. १ मूः १ अधि.१
 

पपत्रं भुका व्रजती.तवदेकस्य क्रियाद्वये कर्तृत्वाऽनभिधानादत आह अत्र चेति । व्यवहाररिक्रयाविप्रस्य कर्तुरथ्यासे ऽपि कर्तृत्वात् काप्रत्ययः स्यादि

ननूपसंहारभाष्ये नैसर्गिकेा ऽध्यास इत्यभिधानाङ्कवहारे ऽपि नैस

र्गिकत्वविशिष्टो ऽध्यास एव तत्कथं क्रियाभेद: । उच्यते । इह कार्यभूत् व्यबहारनैसर्गिकत्वेन सामथ्र्यसट्टाध्यासनैसर्गिकत्वोपसंहारादविरोध: । अ क्रियान्वयाऽयेगादथ्यस्य व्यवहार इत्यनेनाध्यासस्य व्यवहारहेतुतातै। मि याज्ञाननिमित्त इत्यनेन पैौनरुक्त्यं चेति के चित् । तन्न । पूर्वपूर्वभ्रमसं स्कृत्ताऽविद्यया चित्तः संप्रतिनाध्यासक्रियाश्रयत्वात् । युनरुक्ति परिहरत्ति पूर्वकालत्वेति। सुवोत्तिष्ठतीतिवदहेतुत्वभ्रमं व्यावत्र्य स्फुटथतीत्यर्थः । ग्रहेणेति । भाष्ये मिथुनीकरणस्य व्यवहारहेतुत्वम्यानन्तर्याद् भाति न तु मिथ्याभूतप्रतियेगिसम्पादनेन विवेकाग्रहहेतुतेति शङ्कां व्युदस्यन् येोजयति सत्यानृते इति । मिथुनीकरणाद्विवेकाग्रहस्तते। ऽथ्यास इत्यर्थः । युग लौकरणां नामाधिष्ठानारोप्यये: स्वरुपेण बुद्धेो भानम् । ननु मियुनं कृत्वेति किमिति नेोक्तमत्त आह न च संवृतीति । अभूततद्भावे कृभ्वस्तियेागे सम्पद्यमानकर्तरि वि: । यस्य येा भावे न भूत: स तद्भावं चेत्सम्पद्यते तस्मिन्नभूतत्तद्भावे वर्तमानात् प्रातिपदिकात् कृभ्वस्तीनां येागे चिप्रत्यये भव ति । अस्य चावितौधकार: । ततश्च मिथुनभावे ऽप्यवास्तव इत्यर्थः । समा रोपप्रतीत्योरितरेतराग्रयत्वे शङ्किते व्यवहारानादित्वमसांप्रतमित्याशङ्का यवहारानाऽदितयेति अनादित्येत्यचे के पर्यनुयुञ्जते । न मिथ्याज्ञानतत्संस्कारव्यतयोरना दित्वम् । तज्जात्योस्तु न निमित्तनैमित्तिकभावः । न च प्रवाहे वस्त्वस्तीति ।


क्रियये: समानकर्तृकरुपनिर्देशः पूर्धायरीभावश्चेति ५ पुः पाः । } थढायि संपढाकर्तरि च्चिरित्येव ात्रः पाठस्त्यागि सर्दीपुस्तकानुरेराधादर्थे भेदाभावा च्चापरितन एव पाठ श्राट्टतः । अभूततन्द्रावे इत्यपि वार्तिकपूरितेiशः ।

  1. धातनामित्यधिकम् ५ पुः ।

$ अनाटित्वादिति ५ पुः पाः ।