पृष्ठम्:वेदान्तकल्पतरुः.pdf/५३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७५
शब्दादिभेद-अंकल्प-प्राधिकरणानि ।

चकारो गुणर्थः । अनिहेचे दध्यादिदशद्ध्या।मुत्पन्नशिgधान कर्मभेद- यमुपस्तीन मूत्रलिशिष्टगुणभेदद्वेद आमिक्षाघजिनभेदादिवत्कर्मभेद इत्य- र्थ: । अशक्तेश्च न सर्वेपासुनेक्यमित्याह न च समस्तेति । के चित्खलु गुण इति । सत्यकामबादये दहरविद्यायां याडिल्यविद्यायां च सुमा इति एवं रूपभेदादनुक्तोपखानावच्छिन्ना भवनभिधायिशब्दभेदाद् गुणानां बैनरयादशक्तेश्च विद्याभेदे। दर्शितः । अन्यदपि पूर्णमसंघर्तिनी प्रियं लभते सर्वेष्वात्मस्वन्नमस्तीत्यादिफलभेददकं द्रष्टव्यम् । तदुक्तं न शब्द दिभेदादिति” ।

६६६ । २०
विकल्पी विशिष्टफलत्वात् ॥ ५ ॥

विद्याभेददिचिन्तानन्तरम् अहंदप्रतीकाङ्गाबबट्टोपास्कीनामनुष्ठाः नप्रकरो ऽधिकरणचयेण निहूप्यते । अहं हेपास्तीन यथाकाममनुष्ठा नमिति पूर्वपक्षयिष्यन् समुच्चयनियमेन किमिति न पूर्वपक्ष: क्रियते भिन्न थिकाराणामपि दादीनां समुच्चयनियमदनाद्दियाशङ्कते तावग्निहो ऑति । पृथगयिकारणमपि समुचये नियमधान् दृष्टः यथा ऽनिवेद देरित्यर्थः । परिरति तेषां नित्यस्वादित्यादिना ।

यस्यडु सत्स्यदुपास्यं न च विचिकित्सा संशये ऽस्मि प्राप्नुयाम् अहं फलं न वेति तस्य ब्रह्मननिर्भवेदित्यर्थः । सत्कारेण अइंग्रक्षेपास्य देशे भूत्वा देवानप्येति प्रति ।

६७०।९
काम्यास्तु यथाकामं समुच्चीयेरन वा पूर्वत्वभाधात् ॥ ६०॥

प्रतीकेपास्तीनामुपास्तिस्वादहंग्रहोपास्सिवद्विकल्पनियममाशाद्देश- हासु साक्षात्कारश्वधनत्वमुपथिमाह यस्विति । ये। बाएं टिशां वत्सं वेद स नित्यमवियुक्तवत्सपासनाशं पुचशेदं पुषनिमितरोदनं करोति जीवत्पुणे भवतीत्यर्थ: }


अत्र प्रयस्त्रिं शब्दादिभेदधिकरणं पूर्णम् । तत्र प्रम् १-नाना शब्दादभे त ५८ | + अत्र चतुस्त्रिं विकल्यधिकरणं पूर्णम् । तत्र सूत्रम् १-विकत्ये विशिष्ट फल स्थान ५e ॥ ५ दध्यादीfत नेस्लि १ पुर । ॐ नियस्वमाशङ्क्ते इति ९ पु” • । ॥ अत्र पञ्चत्रिंशे क्रम्याधिकरणे पूर्णम् । तत्र सूत्रम् १-काम्यास्तु यथाक्रमं समु वीयेन वा पूर्वहूत्वभवत् ६० ॥