पृष्ठम्:वेदान्तकल्पतरुः.pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ मूः १ त्र्प्रधि.१
 
तित्वा ऽऽह पाटलिपुत्रे इति । अवभासपदस्य रुढार्थग्रहणादतिव्याप्तिस्

पपत्रेत्याह श्रवभासपदं चेतेि ।

सकृच्छुतपदस्यायेद्वयकृग्नेि दुष्यति ।
संविप्रविस्तृत्ताऽध्यासलक्षणद्वयलाभत्तः ||

एवं च मिथ्याज्ञानमध्यास इत्यवधासपटेन व्यत्यादा प्रत्यभिज्ञाया

मतिव्याप्यभिधानं शेभतेतरामित्युपहासाऽनवसर:* । ननु पूर्वदृष्टमारोपणीय मनृत्तमित्युक्तं कथं तत्पदाङ्कितलक्षणस्य प्रत्यभिज्ञायामतिव्याप्रेि: । उच्यते । भमृतिरुपपदाभिधास्यमानाऽसंनिधानसिटुवत्कारेण तदभिधानं न तु पूर्वदृष्ट पदसामध्येनेत्यटेषः । प्रत्यभिज्ञाया अपि संस्कारजत्वेनाऽव्यावृतिमाशङ्कयाह असंनिहितेति । स्मृतिरूपपदेन चासंनिहितविषयत्वे विवक्षिते त्वावति चेाते स्मृतावतिव्यास्तिन्निवृत्तये एरचेत्युक्तमित्यपि द्रष्टव्यम् । अनेनाऽसंनि द्दित्तस्य परच प्रतीतिरथ्यास इति लक्षणमुक्तम् । असंनिधानं चारोप्यस्या धिष्ठाने परमार्थता ऽसत्वं न देशान्तरसत्वमिति नापराट्टान्त: ।

अथ वा ऽसंनिधानेन सत्ख्यातिरिह वारिता ।
त्र्प्रवभासादसत्ख्यातिर्नुश्रुंगे तदर्शनात् ||

असंनिहितस्य परच प्रतीयमानस्य पूर्वदृष्टत्वे ऽर्थसिद्धे ऽपि पुन

हणं पूर्वग्रमित्तत्वव्यावर्त्तनफलमित्युक्तमेव । स्वप्रज्ञाने प्रमाणयेग्यशुक्याद्य धिष्ठानाभावात्परचेति विशेषणाऽव्याभिाशङ्कयाह नापीति । स्मृता विभ्रम स्मृतिविभ्रमः । स्मर्यमाणे स्मयेमाणरुपान्तरारोप इति यावत् । अनुभूयमाने चिाटै। यत्संनिहितत्वं पूर्वदृष्टं तदिहारोप्यम् । अन्यार्थ लक्षण:विशेषणत येोक्तपूर्वदृष्टत्वस्य गृह्यमाणविषयत्वेन प्रसिद्धभ्रमेष्वव्याग्मिाशङ्काह एव मिति । अच पौतिमशङ्कयेरेकैकशे ऽनुभवकाले दृष्टर्पतिम्नः पश्चाच्छङ्गे समारोप इति वक्तव्ये न रूपमारोप्यं किं तु सामानाधिकरण्यमित्याशङ्क १० । १० तस्यापि पूर्वदृष्टत्वमाह तथा हीति। पीतिमत्तपनीयथेयाः संसर्गग्रहेणाऽसंसर्गे न गृह्यते तया पीतत्वशङ्कयेरपीति सारूप्यम् । आदर्शादिष्वारोप्यमुखस्य स्वचक्षुषा पूर्वदृष्टत्वाभावादव्यापिमाशङ्काह एवामिति । पूर्वदृष्टयेरभिमुख


  • उपहासेr 5नवसर इति ५ ए. या• ।

+ विषये इति ९ पु• या