पृष्ठम्:वेदान्तकल्पतरुः.pdf/५४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८७
परमहंसस्वरूपनिरूणम् ।

चिदण्डं कुण्डिकां चेष सूयं वय कपालिकाम् ।
जतनां वरणं वस्त्रं सर्वं भिक्षः परित्यजेस ॥
केपीनाच्छादनार्थं सु धासेऽKस्य परिग्रहम् ।
कुlतु परमहंसस्तु दण्डमेकं तथैव च। ॥

इति विष्णुः । काण्वायनाश्च । तत्र परमहंस नाम चिंदण्डकमण्ड लुशिय जल पवित्रपात्रपाटुकाशनशिखायज़ेपवीसकपालानां त्यागिने न तेषां धर्मथने न सत्यं नापि चानृतं सर्वसहः सर्वे यमाः समलोष्टाश्मकाञ्चना यथा पपन्नमैशहाराश्चतुर्वर्थं भैक्षचर्यं चरन्त आत्मानं मेक्षयन्तइति । त्रिष्ट काशवयनस्मृत्येश्च शिष्टपरिगृहीतयेरनामप्रणेतत्वं शङ्कमानस्य स्वकीय ब्रलयत्वे ऽप्यनाश्व।स: स्यत । । स्मरसि स्म भगवान्\e: ।

यज्ञोपवीतं कमङ्ग वदन्त्युतमबुद्धयः ।
उपकवणकात्पव यते लोके न दृश्यते ।
या।यत्कर्माणि कुरुते तावदस्येव धारण। ।
तस्म(वस्य परित्यागः क्रियते कर्मभिः सह ।
अग्नि हो।धिंनाशे तु जुहुtदीनि यया त्यजे ।
यथा च मेखलादीनि गृहस्थाश्रमवाञ्छया ।
पत्री येतं यथेष्टयन्ते सेमन्ते च यथा अश्व ! ।

सद्वद्योपषीप्तस्य त्यागमिच्छन्ति येगिनः ॥ इति । महाभारते अपि ।

एकदण्डी चिदण्डी वा शिखी मुण्डिस एव च ।
कषायमपसारो ऽपि यतिः पूज्यो युधिष्ठिर ॥

तथा ।

जटाऽजिनधराधान्ये पङ्कदिग्धा जितेन्द्रियः ।
मुण्ड निस्सन्तयश्चापि वसन्त्यर्थार्थिनः पृथक् ।

इति राजधर्मप्रशंसार्थमुत्तमाश्रमपरामर्शः । लिट्टे ऽपि पुराणे ।

निकृत्य चशिखन् केणानुपर्धते धिष्ठज्य च ।
पञ्चभिर्जुहुयादप्सु भूः स्वाहेति च वा क्रमात् ॥ इति ।


भैक्ष्यचर्यमित १ पु' पा ।