पृष्ठम्:वेदान्तकल्पतरुः.pdf/५५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६३
अनन्थनादाधिकरणम् । सर्वपेक्षाधिकरणम् ।

जननिरूपकत्वमस्याधिकरणस्य न युक्तम् इत्याशङ्कन भयं व्याचष्टे विद्यया इति । विद्याया: क्रत्वर्थत्वे स्वार्थः क्रतूपकारः । तद चेपक्रियमाण क्रतावसत्युपकारजननायेगत् क्रतुरपेक्षितव्य इत्युच मे।“त्वे ऽनपे क्षामाह यदा त्विति । अविद्यास्तमये पक्षे नास्ति कर्मपेक्षेति भावः । स्वसिड नापेक्षितव्यानीति न अपि त्वपेक्षितव्यानीत्यर्थः । अधिकविवक्ष येति भाष्यं व्याचष्टे एतच्चेति ।।

६८५ । १६
सवीपेक्षा च यज्ञादिश्रुतेरीघ ॥ २६ ॥

पूर्वच ब्रह्मविद्या न स्वफले कर्मपेक्ष। प्रमात्वात् संमतघदित्युक्तम्। । तर्हि सा स्वेत्यत्वयिं न तदपेक्षा ऽत एव सद्वदेवेति पूर्वपक्षमाह यथेति । अवगमविरोधमाशङ्काह न चेति । अपि च।नेन वाक्येनेच्छा विधीयते इष्यमाणज्ञानं व। नाद्यः । विषयसेन्दय्र्यलभ्याय तस्य विषये।गात् । न द्वितीय इत्याह अपि चेत्यादिना । अत एव न तत्साधनत्वेन यज्ञादि- विधानम् । ननु पञ्चम्यपि प्रतिपतिरपेव्यतामित्याशङ्का फल पर्यवसानाने त्याह नान्तरीयकं हीति । यथा ऽतिसुन्दरे ऽपि दुग्धादै धातुदेषाद- रुचिः एवं ब्रह्मज्ञाने ऽपि परपादसद्धेिर्भवेत्तत्र धातुसम्यर्थमेषधिविधिंघ जुलझानरो।चक्रयज्ञादिविधिरर्थवानिति सिंहान्तयति उत्पतौ ज्ञानस्येति । ननु कर्मणां ज्ञानेत्यन्यर्थत्वे यावज्ज्ञानेत्यति कर्मानुष्ठातव्यं न ज्ञानार्थाः संन्यास इति । अत आह तत्रापीत्यादिना । चित्तस्य प्रत्यञ्प्रघणतां कर्मफलं दृष्ट कमेत्यग डपपन्न इत्यर्थः । ग्रन्थस्त्वेते प्रथमसचे व्याख्याः। ननु ब्रह्मोपदिश्यत तत्र ज्ञानं स्वत एव जायेत किं वित्रिदि- पया नेत्याह विविदिषुः खल्विति' । अतिसूक्ष्मत्वाद् ब्रह्मात्मत्वस्य मनः समाधानाद्यनुष्ठेयं तद् रुचै। सत्यमनुष्ठीयते नेतरथेत्यर्थः । एवं ज्ञाने- त्यत्युपयेगं कर्मणां प्रदर्शये फले ऽनुपयेगमाह न च निर्विचिकित्समिति । ई८४ । १० फलं हि शब्दनस्य भवन तस्याश्च साक्षात्कारस्तस्य चापवर्ग: त्रिष्वपि कर्माऽनपेक्षा शब्दज्ञानेन च कर्माधिकारहेते ब्राह्मणत्वादेर्वधितत्वात्तदु


अत्र पञ्चमम् अग्नीन्धनाट्यधिकरणं पूर्णम् तत्र मुत्रम् ९-अत एव चम्धन नप8 २५ ।।