पृष्ठम्:वेदान्तकल्पतरुः.pdf/५६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०३
सहशचीन्सरविध्यधिकरणम् ।

ए१ कर्तव्यमिति न्ययस्येभयथा संभवे यजमनमाफर्तकत्वविषय पुरुषस्यग्रहे व्यसनिता। । यस्मदधिदैविकमादित्यपरुषमाध्यमिकं चारू पुरुषमुपासीत उझता तदुभयात्मके भूत्वा eर्वन् लोकान् प्राप्नोति तस्मा देवंबिटुम्नातयजमानं ब्रम् ते कं कामं फलमागायन्यगनेन संपादः यनि । समर्थो हि स फल संपादने इत्यर्थ:* ॥

सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वते विध्यादिवम् ॥ ४७ ॥

यस्मात्पर्वं ब्रह्मणा आत्मानं विदित्वैषभ्यो व्यत्याय मिक्षवर्धमा चरन्ति तस्मादधुनासने ऽपि ब्रह्मणः । पण्ड। ६ध्ययन ब्रह्मधीस्त द्वाम् पण्डितः तस्य कृत्यं घाण्डित्यं श्रवणं तन्निर्विद्य बाल्येन द्वनवलभावेन युक्तिते। ऽसंभावना निरास हूपमननेन वा शुट्टहृदयत्वेन च तिष्ठसे स्थातु मिच्छेद् बाल्यं च पाण्डित्यं च निर्वेिदीत्यादिरनुबाद उतदर्थः मुनि- मे ननशीले निदिध्यासकः स्याद् मे।नादन्यद् बल्यं पडित्यन्नमेनं मेनं च निदिध्यासनं निर्विद्यश्च ब्राह्मणः बलाहमित्यवगच्छतीति ब्रह्मणः साक्षात्कृतब्रह्मा भवतीत्यर्थः । पंखेच तं ह बक इति वाक्यशेषादङ्गप- सुनमृत्विक्कर्तुक्रमित्युक्तम् । एवमिहाप्यथ ब्राह्मण इति धिथिविधुरवाक्य- शेषादथ मुनिरित्येषे ऽपि न बिधिरिति सङ्गतिः । ननु बल्येनेत्युपक्रमे विद्यामुतेमॅनेपि विधिरस्तु नेत्याह यत्र हीति । यद्य१ि बिधेयत्वं ६८६ । १e स्यासहेि विधिः भयेन वयंवदत नेतव्यत्वे सथ श्रवद् विध्यभवं गम्यसइत्यर्थः । प्रशंसार्थमिति । यदा पाण्डित्यशब्देन सैनस्य प्राप्तिस्त. देयं विधीयमानस्य बाल्यस्य प्रशंसा । न हि पाडित्यं स्वरूपेण ज्ञानं भव यपि तु बाल्ये ऽनुष्ठिते ऽनन्तरं मैनपरपर्यं(यं पाण्डि यं कृतं भजेत स्म द्वयं प्रशस्तं भवेदिति । यदा स मेनस्योलन मजमस्य विंध्यन्तरप्राप्त स्यन वादः तदा यान्यमात्रानुष्ठनखानुनमग्नमित्वेन स्सू पते इति व्यक्त स्तुतः। सिद्धान्तमाह भवेदित्यादिना । अनुवादित्वं चैनशष्टस्य परिहृत्य विंध्य - बादविधेघत्वमं उक्तं परिहरति एवं चेति । तत्र तावदथ मुनिरि त


  • अत्र ये(८ शं स्याम्यधिकरणं पूर्णम् । तत्र सूत्राणि ३-स्वामिनः फ न भरि

यशः ४४ आधेियमित्यैrइलेमिस्तस्मै ह पीते ४५ शते दे १६ ! च रेल गठित ३ प• @