पृष्ठम्:वेदान्तकल्पतरुः.pdf/५६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०६
वेदान्तकल्पतरौ [त्र्प्र.३ पा.४ त्र्प्रधि.१६-१७
 
६९९ । १
रेहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५९ ॥

संशयं प्रदर्शयं पूर्वपक्षभावमाशङ्कते यद्यपीति । विघ्नेपशमेनेति । श्रवणादै पुरुषप्रधृते पापरूपे ये विघस्तदुपशमेनेत्यर्थः । यजादीनां प्रवणादिघटकत्वाद् घटितेषु श्रवणादिषु विद्यया ऽवश्यं भवितव्यमित्ये. हिकत्वं नियम इति भावः । तदात्वे सत्काले साधनानुष्ठानानन्तरक्षणे भवं तदवि श्रम । श्रवणादिस्वञ्qनिष्पतये यथा सत्वशुद्विविननिरासे। कर्मव्ये। एवं प्रवणादिभिर्बिटोत्पत्तये च तेस्ते कर्तव्यं । तच यज्ञादिभिः सत्त्वशुद्धयुत्पत्तावपि विरोधिकमन्तरेः प्रारब्धफलेः प्रतिबन्धप्रतिबन्थे। सम्भाव्येते प्रबणयापि बहुभिर्यो न लभ्य: शुण्वन्ते ऽपि बहवे यं न घिटरिति प्रतेः । न चेबं प्रतिबन्धकनिवर्तकश्यपि प्रतिबन्धकान्तराभ्य- पगमे तत्तन्निवृत्यर्थमपि कमन्तरमनुष्ठेयमित्यनवस्य यष्टिप्रतिबन्धकपा- प्मने। भागद्वारेण प्रतिबन्धकत्वाद्भगनिवृत्ते तत्क्षये यज्ञादिभिः चत्वशु हुद्यारम्भसम्भबादतश्चानियतफलयचादिसापेक्षत्वा क्षणादेरबिधेयस्या प्यनियतफलत्वमिति सिद्धान्तयति यत एवेति । एवं विधिसामर्यमाश्रित्य बृबनमुकिं फलं प्रवादेः कथंकारं वाचस्पतिनें त्रेये इति केचित्कृस उपालम्भ एतद्न्यर्थानेचने ऽनघकाशः परावृत्य तचैत्र धावति न च दृष्टफलस्यमुष्मिकफलत्वमदृष्टापेक्षत्वं चानुपपन्नमिति सांप्रतम् । प्राभवीय- गन्धर्वदिशस्ताभ्यासस्येह पद्धदिवेशद्यहेतुभावस्य देवताप्रणिधानाद्य पेक्षितायाश्चोपलम्भादिति । शृण्वन्तो ऽपि बहवे यं न विद्युरित्यष हेतु रित्युच्यते । आश्चर्यं इति । यथावदस्यात्मने। बक्ता 55श्वयैः अह्नतवत्क चिदेव भवति सम्यगाचर्यस्य सम्पत्तावपि तस्मच्छुत्वा लब्ध साक्षात्कने ऽऽशचय । आस्तां साक्षात्कारः कुशलेनाचार्येणानुशिष्ठे ऽपि शास्त्रत: परो क्षवृन्य ज्ञाता। ऽप्याश्चर्यं एवेत्यर्थः ।

७०० । १० एवं सुक्तिकफलानियमस्तदवस्याबधृतेस्तदवस्यावधृतेः॥ ५२ ॥ ब्रह्मोपासनापरिपाकलब्धजन्मनीति । परिपाकेन लयं जन्म यस्य सा विद्या ब्रोपासनापरिपकलजन्मा तस्यामित्यर्थः । ननु


अत्र रोडणम् येथिकाधिकर पूर्णम् । तत्र सूत्रम् ९-ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्शन ५९ ॥