पृष्ठम्:वेदान्तकल्पतरुः.pdf/५७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१३
त्र्प्रात्मत्वोपासनाधिकरणाम् ।

चेति । चैतन्यद्वहिरिति । बास्तवं हि चेतन्यं तस्माद्वहिg"मयस्सघ मिति । इतश्चेति । कल्पितत्वेन हि दुःखित्वादीनामात्मसदस्यं धर - ७०७ ॥ ४ धर्मित्वेपयेगि निरस्तमिंदानां सुषुप्तघात्मनि दु:खित्वाद्यभावाच्च नाम तादात्म्यमित्युच्यते तादात्म्यं वैक्यं नान्यन्निरूपयितुं शक्यं न चानुवृत व्यवृतयेयमित्यर्थः । अन्यविषयैवेति । संपदादित्ययविषयेत्यर्थः । आस्रमविषयं दर्शनं विधीयतइति । आत्मस्तुतिद्वारेण दर्शनं पुरुषप्र- शून्यतिशयविषयत्वमपद्यतइत्यर्थः । सिद्वरूपजलप्रत्ययविपरीप्रत्ययेन लेः कार्यवादिभिरिष्यमाणत्वातदपतविष्टप्रसङ्गमाशङ्कह अभ्युच्चयमा प्रमिति । €मन्वयसूचक्तन्यायेन वेदान्तानां सिद्धब्रह्मपरत्वे सिद्धे तादृश- ब्रह्मज्ञानादेव मुक्तिरिति सिध्यति सा ऽभ्युपगमे मुक्तिंत्रिरोध उक्त इत्यये ।

शास्त्रते। बिजयपरोक्षप्रज्ञां कुर्वोत यत्स रैको वेद तत्प्राप्तन्यं सर्वधर्मफलमभिसंगच्छतइत्यर्थः । एवं रैक्वदन्ये ऽसि यस्सदैव वेद्यो वेद तस्यापि सर्व साधुफलप्राप्तिर्भवति स एवंभूते। रैव मय। एतदिति क्रियाविशे षणमित्थमुक्तः । रैडमिव जानातिमल्पकं कर्मत्येति हंसान्तरं प्रति हंसे वक्ति । हे रे यां देवतामुपास्से एतां माम् अनुशाधि शिक्षय ज्ञापय इति जान श्रुतिवाक्यम् । हे पुच त्वं रश्मीनादित्यं च भेदेन पर्यवर्तचात् तकार एके। लगे। द्रष्टव्यः । पर्यवर्तयतादिति मध्यमेकवचनमेतत् । त्वं ये।गान् पर्यवर्तय उपास्वेत्यर्थः । एवं सति बहवस्ते पुत्रा भविष्यन्ति न केवलदित्येपास्त- बेकपुषतेत्यर्थः । एषां ने ऽस्माकमपरोक्ष आत्मैवायं लेकः पृथिवी- लेकः प्रजया हि पृथिवीलोकः सयस आत्मैवास्माकम् आत्मनः सवे। मत्वदतः प्रजय किं करिष्याम इत्यर्थः । यस्त्वात्मरतिरिति । रतिरा€क्तिपूर्वक निष्ठा । तत आत्मसुखानुभवस्तृतिः तस्या: काष्ठ।

७०८।३
संतुष्टि: अत्सेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ।।

+ ॥ 9२८ १ ३ बरष्टस्य मत से पु• ष + अघ्रास्रवत्यमितीप्ति ९ पु-

  • अत्र प्रथमम् अद्य यधकरणं पूर्णम् । तत्र सूत्रे ३-आधृतिसप्तदुपदेशात् १

लिङ्गाच्च २ ॥