पृष्ठम्:वेदान्तकल्पतरुः.pdf/५७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१४
वेदान्तकल्पतरौ [त्र्प्र.४ पा.१ त्र्प्रधि.२-३
 

ब्रह्मात्मैक्य छtत्क। श्रवणा|घननीयमित्युक्तं सच ब्रह्मत्व मेव नाम्ति कस्य साक्षात्काराय श्रवणद्यार्षीतिरिति प्रत्ययस्य।नत्सङ्गतिः । ननु प्रथमे ण्याध्यये शब्ददेव भ्रमित* इत्याद्यधिकरणेषु जीवन के प्रस्य श्रुतिभिर्निर्णय गतार्थत्वमित्याशङ्कण सप्तमेव श्रुतीनां श्रिरुद्धार्थत्वादुपच ७०८ ५ तिरुतिविषयत्वमशङ्कातइत्याह यद्यपीत्यादिना । यद्यविरोधल क्षणे इयं चिन्तोचित तथापि महाक्यार्थेविरोधमाथानस्य समाधाघन्तर ङ्गवादिहानीता । जीवत्रपरविभागस्याथ्यस्तत्वादविरोधमशः स्वप्रकाशस्य भमाधिष्ठानत्वानुपपत्तेrथ्यसाऽयेगमाइ न च यथेत्यादिना । कथं पुनः प्रत्यगात्मनीत्यत्र तु शस्यतमे त्रेतृधवृत्त्यर्थमचत्य एब न्यय आवयं कुष्टः । द्राघीयसि दीर्घतरे । मन्वयाचे चै।नस्यमेत्र कथमर्थं मुख्यधस्ला भस्तचह्न अभ्यासे हीति । अर्थस्य भूयस्त्वमुपादेयत्वासिशये ऽभ्य से भर्जाति लेज़र्वादित्यर्थः । दधीये' दूरतरम्। न च मानान्तरविरोधाद- नाऽप्रमाण्यमिति । यैर्वापर्यं पूर्वेदैर्बल्यमिति न्यायेन श्रुतेरेध प्रामाण्य- मिति शास्त्रेपफ्रेमे उक्तमित्यर्थः । न च प्रमाणान्तरविरोध इति । प्रमाणान्तराणमविद्योपस्थापितव्यावहारिकविषयत्वमथ्यासभाष्ये वर्णितम स्यर्थः । आदिशब्देन तत्वमस्यादेः संपदादिपरत्वनिरासग्रहणम् । निरं शस्यापीति । यथा काशस्य सत्तदुपाध्यधच्छेदाद ग्रहण ग्रहणे ण्वनि त्यर्थः । यद्यद्वैतइति । हे शिष्याद्वे ध्वंसऐ वेशस्य सुन्वप्रसङ्गाद्य:ि न तेषे । ऽस्ति तई वस्तु वेतं नाभूदस्ति भविष्यसि अते ऽप्रवक्तवेदस्त्वं मुक्त एवास सर्वदेत्यर्थः ।

७०९।१४
न प्रतीकेन हि सः ॥ ४॥

पूर्वेक्तं विश्रमेणेरसेदमुपजीय ब्रमदृष्टिभक्षु मनआदिष्यमिति व्रमाभिन्न च दृष्टि: कर्तव्येति पूर्वंपक्ष माह यथा हीति । ब्रह्मरूपेणेति इत्थम्भावे कृती घा । ननु न दासकीयदृष्टेर्सेनयादिष्वध्यसे तदात्मक का विद्युष्टिरपि किं न स्यादन अथाह जीवात्मानश्चेति । आक्राशदिः


। छ Tः भने ५ । न प्र ३ स • }

  • अत्र हितं |च । चास्मईपासनफ़र एणं म् । त = मूत्र पू १-यस्येति भूय ग

च्हन् । यद् अन्ते च ३ ।